SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं -] / गाथा ||१|| नियुक्ति: [१५], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक/ गाथांक मच्छओ आणीओ, चेडीए फालिंतीए णउलओ दिहो, चेडीए चिंतिअं-एस उलओ मम चेव भविस्सहत्ति उच्छंगे कओ, ठविजतो य घेरीए दिह्रो णाओ अ, तीए भणियं-किमेअं तुमे उच्छंगे कर्य?, सावि लोह गयाण साहइ, ताओ दोवि परोप्परं पहयातो, सा थेरी ताए चेडीए तारिसे मम्मप्पएसे आहया जेण तक्खणमेव जीवियाओ वषरोविया, तेहिं तु दारएहिं सो कलहवइअरो णाओ, सणउलओ दिट्टो, धेरी गाढप्प-III हारा पाणविमुका निस्सहूं धरणितले पडिया विट्ठा, चिंति च हिं-इमो सो अवायबहुलो अ(ण)त्थोत्ति। दी एवं दवं अवायहेउत्ति ॥ लौकिका अप्याहु:-"अर्थानामजेने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये । दुःखं, धिम् द्रव्यं दुःखवर्धनम् ॥१॥ अपायबहुलं पापं, ये परित्यज्य संश्रिताः। तपोवनं महासत्यास्ते धन्यास्ते || तपस्विनः ॥ २॥” इत्यादि । एतावत्यकृतोपयोगि । तेओ तेसिं तमवायं पिच्छिऊण णिवेओ जाओ, तओ|8 तं दारियं कस्सइ दाऊण निविणकामभोआ पब्वइयत्ति गाथार्थः ॥ इदानी क्षेत्राद्यपायप्रतिपादनायाह १ मत्स्स आनीतः, या विदारयन्या नकुलको राष्टः, चेव्या चिन्तितम् - एष नकुलको ममैव भविष्यति इति उत्सझे कृतः, स्थाप्यमानव स्थविरया दृष्टो | ज्ञातच, तया भणितम्--किगेतत्त्वयोत्सङ्गे कृवम् ?, सापि लोभं गतान साधयति, ते द्वे अपि परस्परं प्रहते, सा स्थविर तया चेव्या तारशे मर्मप्रदेशे आहता, येन तरक्षणमेव जीविताद् व्यपरोपिता, ताभ्यां तु दारकाभ्यां स कलहत्यतिकरो हातः, स नकुलको दृष्टः, स्थदिरा गावप्रहारा प्राणविमुक्ता निसरी धरणीतले पतिता दृष्टा, चिन्तितं चाभ्याम्-अयं सोऽपायबाटुलोर्थ इति । एवं बव्यमपायहेतरिति. २ ततस्तयोस्तमपाय वा निवेदो जातः, ततस्ता दारिका कस्मैचिद्दत्वा निर्विष्णकामभोगौ प्रनजिताविति. दीप अनुक्रम [१] ~ 74~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy