SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक / गाथांक |||| दीप अनुक्रम [१] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) निर्युक्ति: [४३], भाष्यं [-] अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||१॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः लक्षणो वक्ष्यमाण इति गाधार्थः । उक्तो धर्मः, साम्प्रतं मङ्गलस्यावसरः, तथ प्राग्निरूपितशब्दार्थमेव, तत्पुनर्नामादिभेदसश्चतुर्धा, तत्र नामस्थापने क्षुण्णत्वात्साक्षादनाद्दत्य द्रव्यभावमङ्गलाभिधित्सयाऽऽह दवे भावेऽवि अ मंगलाई दुव्वम्मि पुण्णकळसाई । धम्मो उ भावमंगलमेत्तो सिद्धित्ति काऊणं ॥ ४४ ॥ व्याख्या- 'द्रव्यं' इति द्रव्यमधिकृत्य भाव इति भावं च मङ्गले अपिशब्दान्नामस्थापने च । तत्र 'दव्वम्मि पुष्णकलसाईं द्रव्यमधिकृत्य पूर्णकलशादि, आदिशब्दात् स्वस्तिकादिपरिग्रहः, धर्मस्तु तुशब्दोऽवधारणे धर्म एव भावमङ्गलं । कुत एतदित्यत आह- 'अतः अस्माद्धम्र्मात्क्षान्त्यादिलक्षणात् 'सिद्धिरितिकृत्वा मोक्ष इतिकृत्वा, भवगालनादिति गाथार्थः ॥ अयमेव चोत्कृष्टं प्रधानं मङ्गलम् एकान्तिकत्वादात्यन्तिकत्वाच्च, न पूर्णकलशादि, तस्य नैकान्तिकत्वादनात्यन्तिकत्वाच्च ॥ साम्प्रतं 'यथोद्देशं निर्देश' इतिकृत्वा हिंसाविपक्षतोऽहिंसा, तां प्रतिपादयन्नाह हिंसाए पडिवक्खो होइ अहिंसा चउब्विहा सा उ । दव्वे भावे अ तहा अहिंसजीवाइबाओन्ति ॥ ४५ ॥ सथग्गणं मुसावादविरती गहिया, बंभचेरगहणेणं मेहुण विरती गंहिया, अकिचणियगणेणं अपरिग्गहो गहिओ अदत्तादाणविरती य गहिया, जेण सदेहेविण संगता कायन्वा तम्हा ताव अपरिम्यहिया महिया, जो सहहे निस्यंगो कहं सो अदिलं गेहति ?, सम्दा अकिंचनवगणेण अदत्तादानविरती गहिया चेव, अहवा एगग्गणे सजातीया गद्दणं कथं भवतिति दन्दा अहिंसागण अदिन्नादाणविरती ग्रहिया, संत्तिमवब्ववतयोगहण उत्तरगुणाणं ग्रहणं कर्म भवद्रत्ति, धम्मोति-दारं गर्म. १ तत्र संयमादिना क्षान्तिप्रमुखेन मूलोत्तरगुणाख्यानं, Ja Education lemational For ane & Personal Use Oily ~50~ www.jbyrg
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy