________________
आगम
(४२)
प्रत
सूत्रांक
गाथांक
||||
दीप
अनुक्रम [1]
दशवैका ० हारि-वृत्तिः
॥ २३ ॥
“दशवैकालिक" - मूलसूत्र ३ ( मूलं निर्युक्तिः + भाष्य |+वृत्तिः) (मूलं+निर्युक्तिः+|भाष्य|+वृत्तिः) उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्तिः [४३],
भाष्यं [-]
अध्ययनं [१],
मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [४२] मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
नशनादि यथाशक्त्याऽऽ प्राणोपरमात्तपश्चरतीति उक्तं च- " यः समः सर्वभूतेषु श्रसेषु स्थावरेषु च । तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्त्तितः ॥ १ ॥” इति, तस्य धर्मः खभावः श्रमणधर्मः, स च क्षान्त्यादि
१ खमा महवं अजवं सोयं सवं सेजमो तयो चाओ अकिंणियतमं वंभचेरमिति । तत्थ समा आकुहस्स वा तालियरस वा अहिया तस्स कम्भक्खओ भवइ, अणहिया तस्स कम्मबंधो भवइ, तरहा कोइस्स निम्हो कायदो, उदयपत्तस्स वा विफलीकरणं, एस समत्ति या तितिक्खत्ति वा कोनिग्गति या एगा। महवं नाम जाइकुलादीहीणस्स अपरिभवगसीलत्तणं जहाऽहं उत्तमजातीओ एस नीयजातीओति मदो न कायन्यो, एवं च करेमाणस्स कम्मनिजरा भवद, अक तरस य कम्मोवचयो भवइ, माणस्स उद्दिनस्स निरोहो उदयपत्तस्स विफलीकरणमिति । अज्जनं नाम उज्जुगत्तर्णति मा अकुडिलसति वा एवं च कुव्यमाणस्स कम्मनिचरा भगद, अकुव्यमाणस्स व कम्मोवचयो भगइ मायाए उदंतीए णीरोहो कायथ्यो उदिष्णाए विफलीकरणंति सोए नाम अलद्धया धम्मो वगरणेसुनि एवं च कुव्यमाणस्स कम्मनिजरा भवति, अकुष्यमाणस्स कम्मोवचओ तरहा । लोभरा उतस्स गिरोड़ो कायव्यो उदयपत्तस्स वा विफलीकरणमिति । सर्व्वं नाम सं. चितेय असावनं ततो भासिय सयं च एवं च करेमाणस्स कम्मनिन्दरा भवर, अकरेमाणस्सय कम्मोवचयो भनद संजमो तबो य एते एत्यं न भन्नंति, किं कारणं?, जं एए उवरि अहिंसा संजमो तो एत्थवि सुत्तालागे संजमो तवी वा चैव तेण खापयत् इह न भणिया । इयाणि लागो, चागो णाम वैयावमाकरणेण आयरियोवज्झायादीण महंती कम्मनिज्जरा भयइ, तन्हा स्थपत्तसहादी हिं साहूण संविभागकरणं कायव्वंति । अकिंचिणिया नाम सदेहे निस्संगता निम्भमत्तति वुत्तं भवइ एवं च करेमाणस्स कम्मनिजरा भवइ, अकरेमाणस्स व कम्मोवच भवइ, तन्हा अकिंचणीयं साहूणा सव्यपवत्तेणं अहिडेबलं ददाि बंभचेरं तं अहारसपगारं तं जहा - ओरालयकामभोगे माणसा ण सेवह ण सेवावे सेवतं णाशुजाण, एवं नवविधं गर्म एवं दिव्यापि कामभोगा मणसावि न सेव न सेवाचे सेवतं नाशुजाण, एवं जायाएव न सेवेइ न सेवावेद सेवतं नाथुजाणइ एवं काएणामि न सेवेद न सेवावे सेवंतं नानुजाण एवं एवं जहारसविधं बंगचेर सम्म आयरंतस्त्र कम्मनिजरा भवइ, अणायरंतस्स कम्मबंधो भवति नाऊण आसेवियव्वं । दसविडो समणधम्मो भणिओ, इदाणिं एवं िदसलहे समयथम्मे मूलगुणा उत्तरगुणा समययारिजति - संजमसयम किंचणियंबकचेरगहण मूलगुणा गहिया भवति, तंजा— संजमग्गहणं पदमा अहिंसा गहिया,
For ane & Personal Use City
~ 49~
१ द्रुमपु
ष्पिका०
धर्मनिक्षेपः
॥ २३ ॥
brary dig