SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक / गाथांक |||| दीप अनुक्रम [१] भाष्यं [-] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||१॥ निर्युक्ति: [४५], आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः मुनि दीपरत्नसागरेण संकलित दशवैका० हारि-वृत्तिः ॥ २४ ॥ Ja Education व्याख्या - तत्र प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा, अस्याः हिंसायाः किम् ? - प्रतिकूलः पक्षः प्रतिपक्ष:-अप्रमत्ततया शुभयोगपूर्वकं प्राणाव्यपरोपणमित्यर्थः किम् ? -भवत्यहिंसेति तत्र 'चतुर्विधा' चतुष्प्रकारा अहिंसा, 'दब्बे भावे अति द्रव्यतो भावतश्चेत्येको भङ्गः, तथा द्रव्यतो नो भावतः तथा न द्रव्यतो भावतः, तथा न द्रव्यतो न भावत इति तथाशब्दसमुचितो भङ्गत्रयोपन्यासः, अनुक्तसमुचयार्थकत्वादस्येति, उक्तं च " तथा समुचयनिर्देशावधारणसादृश्यप्रकारवचनेष्वित्यादि, तत्रायं भङ्गकभावार्थ:- द्रव्यतो भावतश्चेति, “जहा केइ पुरिसे मिअवहपरिणामपरिणए मियं पासित्ता आयन्नाइहियकोदंडजीवे सरं णिसिरिजा, से अ मिए तेण सरेण विद्वे मए सिआ, एसा दब्बओ हिंसा भावओवि" । या पुनर्द्रव्यतो न भावतः सा खल्वीर्यादिसमितस्य साधोः कारणे गच्छत इति उक्तं च-- "उच्चांलिअम्मि पाए इरियासमिअस्स संकमट्टाए। बावजेज कुलिंगी मरिज तं जोगमासज्जा ॥ १ ॥ नं य तस्स तणिमित्तो बंधो सुमो वि देसिओ समए । जम्हा सो अपमन्तो सा य पमाओत्ति निदिट्ठा ॥ २ ॥” इत्यादि । या पुनर्भावतो न द्रव्यतः, सेयम् - जहाँ केवि पुगया कवि पुरुषो मृगवधपरिणामपरिणतः मृगं दृष्ट्रा आफणांकृटकोदण्डजीवः शरं निसृजेत् स च मृगस्तेन शरेण विद्धो मृतः स्यात् एषा द्रव्यतो हिंसा भावतोऽपि २ उबालिये पादे धैर्यासमितेन संक्रमणार्थम् । व्यापयेत कुली प्रियेत तं योगमानाय ॥ १ ॥ ३ द्वीन्द्रियादिः वि० प० ४ न च तस्य तन्निमित बन्धः सूक्ष्मोऽपि देशितः समये यस्मात्सोऽप्रमत्तः सा च प्रमाद इति निर्दिश ॥ २ ॥ ५ यथा कविशुषः मन्दमन्दप्रकाशदेशे संस्थिताभीषवितकार्य र ड्वा एषोऽहिरिति तपपरिणामपरिणतः निष्कृष्टासिपत्रो दुतं हुतं छिन्दात् एषा भावतो हिंसा न इन्यतः For ane & Personal Use City ~51~ १ दुमपुष्पिका० धर्मनिक्षेपः ॥ २४ ॥ baryong
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy