________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [4], उद्देशक [-], मूलं [१५...] / गाथा ||६१-६४|| नियुक्ति : [३०८], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक ||६१
-६४||
इति तुच्छ रागद्वेषयोनिमित्समिति सूत्रार्थः ॥ ५९॥ एतदेव स्पष्टयन्नाह-पोग्गलाण'ति सूत्रं, 'पुद्गलानां | शब्दादिविषयान्तर्गतानां परिणामम्' उक्तलक्षणं तेषां ज्ञात्वा' विज्ञाय यथा मनोज्ञेतररूपतया भवन्ति तथा ज्ञात्वा 'विनीततृष्ण' अपेताभिलाषा शब्दादिषु विहरेत् 'शीतीभूतेन' क्रोधाद्यन्युपगमात्मशान्तेनास्मनेति सूत्रार्थः ।। ६०॥
जाइ सद्धाइ निक्खंतो, परिआयट्टाणमुत्तमं । तमेव अणुपालिजा, गुणे आयरिअसंमए । ६१ ॥ तवं चिमं संजमजोगयं च, सज्झायजोगं च सया अहिट्टए । सुरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसिं ॥ ६२ ॥ सज्झायसज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स । विसुज्झई जंसि मलं पुरेकडं, समीरिअं रुप्पमलं व जोइणा ॥ १३ ॥ से तारिसे दुक्खसहे जिइंदिए, सुएण जुत्ते अममे अकिंचणे । विरायई कम्मघणमि अवगए, कसिणब्भपुडावगमे व चंदिमि ॥ ६४ ॥ त्ति
बेमि ॥ आयारपणिही णाम अज्झयणं समत्तं ८॥ किंच-'जाइति सूत्रं, यया 'श्रद्धया' प्रधानगुणखीकरणरूपया निष्क्रान्तोऽविरतिजम्बालात् 'पर्याय
दीप अनुक्रम [४११-४१४]
CAXXX
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~ 478~