SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [4], उद्देशक [-], मूलं [१५...] / गाथा ||५१-६०|| नियुक्ति : [३०८], भाष्यं [६२...] (४२) प्रत सूत्रांक ||५१ -६०|| दशवैका सामपि वर्षशतिका नारीम्, एवंविधामपि किमङ्ग पुनस्तरुणी?, तां तु सुतरामेव, 'ब्रह्मचारी' चारित्रधनोद आचारहारि-वृत्तिः महाधन इव तस्करान् विवर्जयेदिति सूत्रार्थः ॥५६॥ अपिच-'विभूस'त्ति सूत्रं, 'विभूषा' वस्त्रादिराढा 'स्त्रीसं- प्रणिध्य ४ सर्गः' येन केनचित्प्रकारेण खीसंबन्धः 'प्रणीतरसभोजन' गलनेहरसाभ्यवहारः, एतत्सर्वमेय विभूषादि| ध्ययनम् ॥२३७॥ नरस्य 'आत्मगवेषिण' आत्महितान्वेषणपरस्य 'विषं तालपुटं यथा' तालमात्रव्यापत्तिकरविषकल्पमहित- २ उद्देश: मिति सूत्रार्थः ॥५७॥ 'अंग'त्ति सूत्रं, 'अङ्गप्रत्यङ्गसंस्थान'मिति अङ्गानि-शिरप्रभृतीनि प्रत्यङ्गानि-नय-| नादीनि एतेषां संस्थान-विन्यासविशेष, तथा चारु-शोभनं 'लपितपेक्षितं' लपितंजल्पित्तं प्रेक्षित-निरी-18 AIक्षितं स्त्रीणां संबन्धि, तदङ्गप्रत्यङ्गसंस्थानादि 'न निरीक्षेत न पश्येत्, किमित्यत आह-कामरागविवर्द्धनमिति, एतद्धि निरीक्ष्यमाणं मोहदोषात् मैथुनाभिलाषं वर्द्धयति, अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधागतार्थतायामपि प्राधान्यख्यापनार्थों भेदेनोपन्यास इति सूत्रार्थः॥५८॥ किंच-'विसएसुत्ति सूत्रं, 'विषयेषु' शब्दादिषु 'मनोज्ञेषु' इन्द्रियानुकूलेषु 'प्रेम' रागं 'नाभिनिवेशयेत्' न कुर्यात्, एवममनोज्ञेषु द्वे षम्, आह-उक्तमेवेदं प्राक 'कण्णसोक्खेही त्यादौ किमर्थं पुनरुपन्यास इति?, उच्यते, कारणविशेषाभिधादूनेन विशेषोपलम्भार्थमिति, आह च-'अनित्यमेव परिणामानित्यतया 'तेषां पुद्गलानां, तुशब्दाच्छन्दादि-| विषयसंबन्धिनामिति योगः, 'विज्ञाय' अवेत्य जिनवचनानुसारेण, किमित्याह–'परिणाम' पर्यायान्तराप-11 त्तिलक्षणं, ते हि मनोज्ञा अपि सन्तो विषयाः क्षणादमनोज्ञतया परिणमन्ति अमनोज्ञा अपि मनोज्ञतया| दीप अनुक्रम [४०१-४१०] ॥२३७॥ Eramin मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 477~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy