________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [4], उद्देशक [-], मूलं [१५...] / गाथा ||५१-६०|| नियुक्ति : [३०८], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक ||५१
-६०||
दशवैका
सामपि वर्षशतिका नारीम्, एवंविधामपि किमङ्ग पुनस्तरुणी?, तां तु सुतरामेव, 'ब्रह्मचारी' चारित्रधनोद आचारहारि-वृत्तिः महाधन इव तस्करान् विवर्जयेदिति सूत्रार्थः ॥५६॥ अपिच-'विभूस'त्ति सूत्रं, 'विभूषा' वस्त्रादिराढा 'स्त्रीसं- प्रणिध्य
४ सर्गः' येन केनचित्प्रकारेण खीसंबन्धः 'प्रणीतरसभोजन' गलनेहरसाभ्यवहारः, एतत्सर्वमेय विभूषादि| ध्ययनम् ॥२३७॥
नरस्य 'आत्मगवेषिण' आत्महितान्वेषणपरस्य 'विषं तालपुटं यथा' तालमात्रव्यापत्तिकरविषकल्पमहित- २ उद्देश: मिति सूत्रार्थः ॥५७॥ 'अंग'त्ति सूत्रं, 'अङ्गप्रत्यङ्गसंस्थान'मिति अङ्गानि-शिरप्रभृतीनि प्रत्यङ्गानि-नय-|
नादीनि एतेषां संस्थान-विन्यासविशेष, तथा चारु-शोभनं 'लपितपेक्षितं' लपितंजल्पित्तं प्रेक्षित-निरी-18 AIक्षितं स्त्रीणां संबन्धि, तदङ्गप्रत्यङ्गसंस्थानादि 'न निरीक्षेत न पश्येत्, किमित्यत आह-कामरागविवर्द्धनमिति, एतद्धि निरीक्ष्यमाणं मोहदोषात् मैथुनाभिलाषं वर्द्धयति, अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधागतार्थतायामपि प्राधान्यख्यापनार्थों भेदेनोपन्यास इति सूत्रार्थः॥५८॥ किंच-'विसएसुत्ति सूत्रं, 'विषयेषु' शब्दादिषु 'मनोज्ञेषु' इन्द्रियानुकूलेषु 'प्रेम' रागं 'नाभिनिवेशयेत्' न कुर्यात्, एवममनोज्ञेषु द्वे
षम्, आह-उक्तमेवेदं प्राक 'कण्णसोक्खेही त्यादौ किमर्थं पुनरुपन्यास इति?, उच्यते, कारणविशेषाभिधादूनेन विशेषोपलम्भार्थमिति, आह च-'अनित्यमेव परिणामानित्यतया 'तेषां पुद्गलानां, तुशब्दाच्छन्दादि-|
विषयसंबन्धिनामिति योगः, 'विज्ञाय' अवेत्य जिनवचनानुसारेण, किमित्याह–'परिणाम' पर्यायान्तराप-11 त्तिलक्षणं, ते हि मनोज्ञा अपि सन्तो विषयाः क्षणादमनोज्ञतया परिणमन्ति अमनोज्ञा अपि मनोज्ञतया|
दीप
अनुक्रम [४०१-४१०]
॥२३७॥
Eramin
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~ 477~