SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ॥५१ -६०|| दीप अनुक्रम [४०१ -४१०] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [८], उद्देशक [-] मूलं [ १५...] / गाथा ||५१-६० || निर्युक्ति: [ ३०८ ], भाष्यं [ ६२...] Ja Education in सेवेत, तथा 'शयनासन' मित्यन्यार्थ प्रकृतं संस्तारकपीठकादि सेवेतेत्यर्थः एतदेव विशेष्यते - 'उच्चारभूमिसंपन्नम् उच्चारप्रस्रवणादिभूमियुक्तं, तद्रहितेऽसकृतदर्थं निर्गमनादिदोषात्, तथा 'स्त्रीपशुविवर्जित'मित्येकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जितं ख्याद्यालोकनादिरहितमिति सूत्रार्थः ।। ५२ ।। तदित्थंभूतं लयनं सेवमानस्य धर्मकथाविधिमाह - विवित्ता य'त्ति सूत्रं, 'विविक्ता च' तदन्यसाधुभी रहिता च, चश दात्तथाविधभुजङ्गमायैकपुरुषयुक्ता च भवेच्छय्या वसतिर्यदि ततो 'नारीणां स्त्रीणां न कथयेत्कथां, शङ्कादिदोषप्रसङ्गात्, औचित्यं विज्ञाय पुरुषाणां तु कथयेत्, अविविक्तायां नारीणामपीति, तथा 'गृहिसंस्तर्व' गृहिपरिचयं न कुर्यात् तत्स्नेहादिदोषसंभवात् । कुर्यात्साधुभिः सह 'संस्तर्व' परिचयं, कल्याणमित्र योगेन कुशलपक्षवृद्धिभावत इति सूत्रार्थः ॥ ५३ ॥ कथञ्चिदहिसंस्तव भावेऽपि स्त्रीसंस्तवो न कर्तव्य एवेत्यत्र कारणमाह-'जह'त्ति सूत्रं यथा 'कुक्कुटपोतस्य' कुक्कुटचेल्लकस्य 'नित्यं' सर्वकालं 'कुललतो' मार्जारात् भयम्, एवमेव 'ब्रह्मचारिणः' साधोः 'स्त्रीविग्रहात्' स्त्रीशरीराद्भयम् । विग्रहग्रहणं मृतविग्रहादपि भयख्यापनार्थमिति सूत्रार्थः ॥ ५४ ॥ यतश्चैवमतः - 'चित्त'त्ति सूत्रं, 'चित्तभित्ति' चित्रगतां स्त्रियं 'न निरीक्षेत' न प श्येत् नारी वा सचेतनामेव खलङ्कृताम् उपलक्षणमेतदलङ्कृतां च न निरीक्षेत कथञ्चिद्दर्शनयोगेऽपि 'भास्करमिव' आदित्यमिव दृष्ट्वा दृष्टि 'प्रतिसमाहरेद्' द्रागेव निवर्तयेदिति सूत्रार्थः ॥ ५५ ॥ किं बहुना ?'हत्य'त्ति सूत्रं, 'हस्तपादप्रतिच्छिन्ना मिति प्रतिच्छिन्नहस्तपादां 'कर्णनासाविकृत्ता' मिति विकृत्तकर्णना Far P&Personal Use Chily मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र -[३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः ~476~ wyg
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy