SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [4], उद्देशक [-], मूलं [१५...] / गाथा ||५१-६०|| नियुक्ति : [३०८], भाष्यं [६२...] (४२) प्रत सूत्रांक ||५१-६०|| दशबैका किअं । भक्खरंपिव दहणं, दिद्रिं पडिसमाहरे ॥ ५५ ॥ हत्थपायपलिच्छिन्नं, कण्ण- ८ आचारहारि-वृत्तिः । नासविगप्पि । अवि वाससयं नारिं, बंभयारी विवजए ॥ ५६ ॥ विभूसा इस्थिसं प्रणिध्य ध्ययनम् ॥२३॥ सग्गो, पणीअं रसभोअणं । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥ ५७॥ अंग २ रद्देश: पञ्चंगसंठाणं, चारुडविअपेहिअं। इत्थीणं तं न निज्झाए, कामरागविवडणं ॥ ५८॥ विसएसु मणुन्नेसु, पेमं नाभिनिवेसए । अणिञ्चं तेसिं विनाय, परिणामं पुग्गलाण उ॥ ५९॥ पोग्गलाणं परीणाम, तेसिं नच्चा जहा तहा। विणीअतण्हो विहरे, सी ईभूएण अप्पणा ॥६॥ किंच-नक्षतंति सूत्र, गृहिणा पृष्टः सन्नक्षत्रम्-अश्विन्यादि 'ख' शुभाशुभफलममुभूतादि 'योग' वशीकरणादि निमित्तम्' अतीतादि 'मलं' वृश्चिकमन्त्रादि 'भेषजम् अतीसाराघौषधं 'गृहिणाम् असंयतानां तदू नाचक्षीत, किंविशिष्टमित्याह-'भूताधिकरणं पद मिति भूतानि-एकेन्द्रियादीनि संघहनादिनाधिक्रियन्तेऽस्मिन्निति, ततश्च तद्प्रीतिपरिहारार्थमित्थं ब्रूयाद्-अनधिकारोऽत्र तपखिनामिति सूत्रार्थः॥५१॥ किंच-'अन्न8'ति सूत्र, 'अन्यार्थ प्रकृतं न साधुनिमित्तमेव निर्तितं 'लयन' स्थानं वसतिरूपं 'भजेत्। दीप अनुक्रम [४०१-४१०] २ Eramin मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 475~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy