________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [4], उद्देशक [-], मूलं [१५...] / गाथा ||५१-६०|| नियुक्ति : [३०८], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
||५१-६०||
दशबैका किअं । भक्खरंपिव दहणं, दिद्रिं पडिसमाहरे ॥ ५५ ॥ हत्थपायपलिच्छिन्नं, कण्ण- ८ आचारहारि-वृत्तिः । नासविगप्पि । अवि वाससयं नारिं, बंभयारी विवजए ॥ ५६ ॥ विभूसा इस्थिसं
प्रणिध्य
ध्ययनम् ॥२३॥ सग्गो, पणीअं रसभोअणं । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥ ५७॥ अंग
२ रद्देश: पञ्चंगसंठाणं, चारुडविअपेहिअं। इत्थीणं तं न निज्झाए, कामरागविवडणं ॥ ५८॥ विसएसु मणुन्नेसु, पेमं नाभिनिवेसए । अणिञ्चं तेसिं विनाय, परिणामं पुग्गलाण उ॥ ५९॥ पोग्गलाणं परीणाम, तेसिं नच्चा जहा तहा। विणीअतण्हो विहरे, सी
ईभूएण अप्पणा ॥६॥ किंच-नक्षतंति सूत्र, गृहिणा पृष्टः सन्नक्षत्रम्-अश्विन्यादि 'ख' शुभाशुभफलममुभूतादि 'योग' वशीकरणादि निमित्तम्' अतीतादि 'मलं' वृश्चिकमन्त्रादि 'भेषजम् अतीसाराघौषधं 'गृहिणाम् असंयतानां तदू नाचक्षीत, किंविशिष्टमित्याह-'भूताधिकरणं पद मिति भूतानि-एकेन्द्रियादीनि संघहनादिनाधिक्रियन्तेऽस्मिन्निति, ततश्च तद्प्रीतिपरिहारार्थमित्थं ब्रूयाद्-अनधिकारोऽत्र तपखिनामिति सूत्रार्थः॥५१॥ किंच-'अन्न8'ति सूत्र, 'अन्यार्थ प्रकृतं न साधुनिमित्तमेव निर्तितं 'लयन' स्थानं वसतिरूपं 'भजेत्।
दीप
अनुक्रम [४०१-४१०]
२
Eramin
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~ 475~