SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ॥४१ -५०|| दीप अनुक्रम [३९१ -४००] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [८], उद्देशक [ - ], मूलं [ १५... ] / गाथा ||४१-५० || निर्युक्तिः [ ३०८ ], भाष्यं [ ६२...] Ja Edocapan in ल्पनशीला नोचैर्लग्नविलग्नाम् 'अनुद्विग्न' नोद्वेगकारिणीमेवंभूतां भाषां 'निसृजेद्' ब्रूयाद् 'आत्मवान्' सचेतन इति सूत्रार्थः ॥ ४९ ॥ प्रस्तुतोपदेशाधिकार एवेदमाह - 'आधार'ति सूत्रं, 'आचारप्रज्ञप्तिधर' मित्याचारघरः स्त्रीलिङ्गादीनि जानाति प्रज्ञप्तिधरस्तान्येव सविशेषाणीत्येवंभूतम् । तथा दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपागमवर्णविकारकालकारकादिवेदिनं 'वागविस्खलितं ज्ञात्वा' विविधम्-अनेकैः प्रकारैर्लिङ्गभेदादिभिः स्खलितं विज्ञाय न 'तम्' आचारादिधरमुपहसेन्मुनिः, अहो नु खल्वाचारादिवरस्य वाचि कौशलमित्येवम्, इह च दृष्टिबादमधीयानमित्युक्तमत इदं गम्यते नाधीतदृष्टिवाद, तस्य ज्ञानाप्रमादातिशयतः स्खलनासंभवाद्, यद्येवंभूतस्यापि स्खलितं संभवति न चैनमुपहसेदित्युपदेशः, ततोऽन्यस्य सुतरां संभवति, नासौ हसितव्य इति सूत्रार्थः ॥ ५० ॥ नक्खत्तं सुमिणं जोगं, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूआहिगरणं पयं ॥ ५१ ॥ अन्नट्टं पगडं लयणं, भइज्ज सयणासणं । उच्चारभूमिसंपन्नं इत्थीपसुविवजि ॥ ५२ ॥ विवित्ता अ भवे सिज्जा, नारीणं न लवे कहं । गिहिसंथवं न कुज्जा, कुजा साहूहिं संथवं ॥ ५३ ॥ जहा कुक्कुडपोअस्स, निचं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ॥ ५४ ॥ चित्तभित्तिं न निज्झाए, नारिं वा सुअल For P&Personal Use City मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ४२ ], मूल सूत्र [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि -विरचिता वृत्तिः ~474~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy