________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||५७...|| नियुक्ति : [३०३], भाष्यं [६२...]
(४२)
प्रत सूत्रांक ||५७..||
दशवैका व्याख्या-मायागारवसहितो मातृस्थानयुक्त ऋझ्यादिगारवयुक्तश्चेन्द्रियनोइन्द्रिययोर्निग्रहं करोति, मा- आचारहारि-वृत्तिमातृस्थानत ईर्यादिप्रत्युपेक्षणं द्रव्यक्षान्त्याद्यासेवनं तथा ऋझ्यादिगारवाद्वेति 'अप्रशस्त' इत्ययमप्रशस्तःप्र- प्रणिध्य
णिधिः। तथा धर्मार्थ प्रशस्त इति, मायागारवरहितो धर्मार्थमेवेन्द्रियनोइन्द्रियनिग्रहं करोति यः स तदभे- ध्ययनम् ॥ २२६ ॥
दोपचारात् 'प्रशस्तः' सुन्दर इन्द्रियनोइन्द्रियाणिधिनिर्जराफलत्वादिति गाथार्थः ॥ साम्प्रतमप्रशस्तेतरपणि-12 धेर्दोषगुणानाह___अढविहं कम्मरयं बंधइ अपसत्थपणिहिमाउत्तो । तं चेव खवेइ पुणो पसत्यपणिहीसमाउत्तो ।। ३०४॥
व्याख्या-'अष्टविध ज्ञानावरणीयादिभेदात् कर्मरजो 'बध्नाति' आदत्ते, क इत्याह-'अप्रशस्तप्रणिधिमायुक्तः' अप्रशस्तप्रणिधौ व्यवस्थित इत्यर्थः, तदेवाष्टविधं कर्मरजः क्षपयति पुनः, कदेत्याह-प्रशस्तप्रणिधिसट्रमायुक्त इति गाथार्थः ॥ संयमाद्यर्थं च प्रणिधिः प्रयोक्तव्य इत्याह
दसणनाणचरित्ताणि संजमो तस्स साहटाए । पणिही पउंजिअव्यो अणायणाई प बजाई ।। ३०५ ।।
व्याख्या-दर्शनज्ञानचारित्राणि संयमा संपूर्णः, 'तस्य' संपूर्णसंयमस्य साधनार्थ प्रणिधिः प्रशस्तः प्रयोट्रक्तव्या, तथा 'अनायतनानि च' विरुद्धस्थानानि वर्जनीयानि इति गाथार्थः ॥ एवमकरणे दोषमाह
दुप्पणिहिअजोगी पुण लंछिज्जइ संजर्म अवाणतो । वीसत्यनिसटुंगोव्व कंटइल्ले जह पडतो ॥ ३०६॥ व्याख्या-'दुष्पणिहितयोगी पुना' सुप्रणिधिरहितस्तु प्रबजित इत्यर्थः लञ्च्यते-खण्ड्यते संयममजानान:
BASEAN
RESS
दीप अनुक्रम [३५०..]
मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~455~