SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||१७...|| नियुक्ति: [३०६], भाष्यं [६२...] (४२) प्रत सूत्रांक ||५७..|| संयत एवेति । दृष्टान्तमाह-विश्रब्धो निसृष्टाङ्गस्तथा अयनपरः कंटकवति श्वनादी यथा पतन् कश्चिल्लञ्छयते ४ तद्बदसौ संयत इति गाथार्थः ।। व्यतिरेकमाह सुप्पणिहिअजोगी पुण न लिप्पई गुन्यमणिभदोसेहिं । निद्दहइ अ कम्माई सुकतणाई जहा अग्गी ।। ३०७ ।। व्याख्या-'सुप्रणिहितयोगी पुनः' सुप्रणिहितः प्रबजितः पुनः न लिप्यते 'पूर्वभणितदोषैः कर्मबन्धादिभिः, संवृताश्रवद्वारत्वात्, निर्दहति च कर्माणि प्राक्तनानि तपाप्रणिधिभावेन, दृष्टान्तमाह-शुष्कतृणानि यथा अग्निर्निर्दहति तद्वदिति गाथार्थः ।। . तम्हा र अपसरथं पणिहाणं उझिऊण समणेणं । पणिहाणमि पसत्थे भणिो आधारपणिहित्ति ॥ ३०८॥ | व्याख्या-यस्मादेवमप्रशस्तप्रणिधिदुःखद इतरश्च सुखदस्तस्माद् 'अप्रशस्तं प्रणिधानम्' अप्रशस्तं प्रणिधिम् 8 'उज्झित्वा' परित्यज्य 'श्रमणेन' साधुना 'प्रणिधाने प्रणिधौ 'प्रशस्ते' कल्याणे, यनः कार्य इति वाक्यशेषः । निगमयन्नाह-भणित आचारप्रणिधिरिति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पनस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारणीयं, तञ्चेदम् आयारप्पणिहिं लद्धं, जहा कायव्व भिक्खुणा । तं भे उदाहरिस्सामि, आणुपुर्दिव सुणेह मे ॥१॥ KYA दीप अनुक्रम [३५०..] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~456~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy