SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||१७...|| नियुक्ति: [२९३], भाष्यं [६२...] (४२) दशका. हारि-वृत्तिः ॥२२४॥ प्रत सूत्रांक ||५७..|| अथाष्टममाचारप्रणिधिनामाध्ययनं प्रारभ्यते ॥ आचार प्रणिध्यव्याख्यातं वाक्यशुद्ध्यध्ययनम् , इदानीमाचारप्रणिध्यायमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तरा-16 ध्ययनम् ध्ययने साधुना वचनगुणदोषाभिज्ञेन निरवद्यवचसा वक्तव्यमित्येतदुक्तम्, इह तु तन्निरवयं वच आचारे| २ उद्देश: प्रणिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुच्यते, उक्तं च-"पणिहाणरहिअस्सेह, निरवलंपि भासि। सावज्जतुल्लं विन्ने, अज्झत्थेणेह संवुडम् ॥१॥” इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र चाचारप्रणिधिरिति द्विपदं नाम, तत्राचारनिक्षेपमतिदिशन प्रणिधिं च प्रतिपादयन्नाह जो पुर्दिव उद्दिटो आयारो सो अहीणमइरितो । दुविहो अ होइ पणिही दव्वे भावे अ नायव्दो ॥ २९३ ॥ व्याख्या-यः पूर्व क्षुल्लिकाचारकथायामुद्दिष्ट आचारः सोहीनातिरिक्त:-तदवस्थ एवेहापि द्रष्टव्य इति || वाक्यशेषा, क्षुण्णत्वासामस्थापने अनाहत्य प्रणिधिमधिकृत्याह-द्विविधश्च भवति प्रणिधिः, कथमित्याह'द्रव्य' इति द्रव्यविषयो 'भाव' इति भावविषयश्च ज्ञातव्य इति गाथार्थः । तत्र १ प्रणिधानरहितस्पेट निरपद्यमपि भाषितम् । सायद्यतुल्य विज्ञेयं अध्यात्मस्नेह संधराम् ॥१॥ दीप अनुक्रम [३५०..] 4%4585 ॥२२४॥ Edrama मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: अध्ययनं -८- "आचारप्रणिधि" आरभ्यते •••अस्य अध्ययने उद्देशक: नास्ति, शिर्षकस्थाने यत् “२ उद्देश" इति मुद्रितं तत् मुद्रणदोष एव अस्ति ~ 451~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy