SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||५५-५७|| नियुक्ति: [२९२...], भाष्यं [६२...] (४२) प्रत द्रव्यभावनिश्रारहितः, प्रतिबन्धविमुक्त इति हृदयम् , स इत्थंभूतो निधूयं प्रस्फोट्य 'धूनमल' पापमलं I'पुराकृतं' जन्मान्तरकृतं, किमिति?-'आराधयति' प्रगुणीकरोति लोकम् 'एनं मनुष्यलोकं वाक्संयतत्वेन, तथा 'पर'मिति परलोकमाराधयति निर्वाणलोकं, यथासंभवमनन्तरं पारम्पर्येण वेति गर्भः। ब्रवीमीति पूर्व|वत् । नयाः पूर्ववदेव ॥ ५७॥ सूत्रांक ||५५-५७|| इति श्रीहरिभद्रसूरिविरचितायां दशवकालिकटीकायां (सप्तमस्य) वाक्यशुद्ध्यध्ययनस्य व्याख्यानं समाप्सम् ॥७॥ दीप अनुक्रम [३४८-३५० मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: अत्र सप्तमं अध्ययनं परिसमाप्तं ~450~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy