SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||५५-१७|| नियुक्ति : [२९२...], भाष्यं [६२...] (४२) दशवैका. हारि-वृत्तिः प्रत |७वाक्यशुद्ध भाषास्व. रूपम् ॥२२३॥ सूत्रांक ||५५-५७|| माणुलोमिअं ॥ ५६ ॥ परिक्खभासी सुसमाहिइंदिए, चउक्कसायावगए अणिस्सिए । से निहुणे धुन्नमलं पुरेकडं, आराहए लोगमिणं तहा परं ॥ ५७॥ ति बेमि ॥ सवक्कसुद्धीअज्झयणं समत्तं ॥७॥ वाक्यशुद्धिफलमाह-सवक्क'त्ति सूत्रं, सद्वाक्यशुद्धिं खवाक्यशुद्धिं वा सवाक्य शुद्धिं वा, सतीं शो-|| भना, खामात्मीयां, स इति वक्ता, वाक्यशुद्धिं 'संप्रेक्ष्य' सम्यग् दृष्ट्वा 'मुनि' साधुः गिरं तु 'दुष्टां यथोक्तलक्षणां परिवर्जयेत् सदा, किंतु 'मित' खरतः परिमाणतश्च, 'अदुष्टं देशकालोपपन्नादि 'अनुविचिन्त्य' पर्यालोच्य भाषमाणः सन् 'सतां' साधूनां मध्ये 'लभते प्रशंसन प्रामोति प्रशंसामिति सूत्रार्थः ॥ ५५ ॥ यतश्चैवमतः–'भासाईत्ति सूत्रं, "भाषाया' उक्तलक्षणाया दोषांश्च गुणांश्च 'ज्ञात्वा' यथावदवेत्य तस्याश्च दुष्टाया भाषायाः परिवर्जकः सदा, एवंभूतः सन् षड्जीवनिकायेषु संयतः, तथा 'श्रामण्ये' श्रमणभावे चरणपरिणामगर्भे चेष्टिते 'सदा यतः' सर्वकालमुटुक्तः सन् वदेद् बुद्धो 'हितानुलोम हितं-परिणामसुन्दरम् अनुलोमं -मनोहारीति सूत्रार्थः ॥५६॥ उपसंहरन्नाह-परिक्ख'त्ति सूत्रं, 'परीक्ष्यभाषी' आलोचितवक्ता तथा 'सुसमाहितेन्द्रिय सुप्रणिहितेन्द्रिय इत्यर्थः, 'अपगतचतुष्कषायः क्रोधादिनिरोधकर्तेति भावः, 'अनिश्रितों दीप अनुक्रम [३४८-३५० मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~449~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy