SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||५७...|| नियुक्ति: [२९४], भाष्यं [६२...] (४२) प्रत सूत्रांक ||५७..|| दलले निहाणमाई मायपउत्ताणि चेव दब्वाणि । भाविंदिअनोइंदिश दुविहो उ पसस्थ अपसस्थो ॥ २९४ ॥ व्याख्या-'द्रव्य' इति द्रव्यविषयः प्रणिधिः निधानादि प्रणिहितं निधानं निक्षिप्तमित्यर्थः, आदिशब्दः खभेदप्रख्यापका, मायाप्रयुक्तानि चेह द्रव्याणि द्रव्यप्रणिधिः, पुरुषस्य स्त्रीवेषेण पलायनादिकरणं खियो वा| पुरुषवेषेणेत्यादि । तथा 'भाव' इति भावप्रणिधिर्द्विविधः-इन्द्रियाणिधिनॊइन्द्रियप्रणिधिश्च, तत्रेन्द्रियमणि|चिर्द्विविधा-प्रशस्तो प्रशस्तश्चेति गाथार्थः ॥ प्रशस्तमिन्द्रियाणिधिमाह सरेसु अ रूबेसु अ गंधेसु रसेसु तह व फासेसु । नवि रजा न वि दुरसइ एसा खलु इंदिअप्पणिही ।। २९५ ॥ व्याख्या-शब्देषु च रूपेषु च गन्धेषु रसेषु तथा च स्पर्शेषु एतेथिन्द्रियार्थविष्टानिष्टेषु चक्षुरादिभिरिन्द्रियैापि रज्यते नापि द्विष्यते एष खलु माध्यस्थ्यलक्षण इन्द्रियाणिधिः प्रशस्त इति भावार्थः, अन्यथा खप्रशस्तः, तत्र दोषमाह सोइंदिभरस्सीहि उ मुकाहि सहमुच्छिओ जीवो । आइआइ अणाउचो सदगुणसमुहिए दोसे ।। २९६ ॥ व्याख्या-'श्रोत्रेन्द्रियरश्मिभिः' श्रोत्रेन्द्रियरज्जुभिः 'मुक्ताभिः' उच्छ्ड्सलाभिः, किमित्याह-शब्दमूछितः' शब्दगृद्धो जीवः 'आदतें' गृह्णात्यनुपयुक्तः सन् , कानित्याह-शब्दगुणसमुत्थितान् दोषान्-शब्द एवेन्द्रि४यगुणः तत्समुत्थितान् दोषान्-वन्धवधादीन् श्रोत्रेन्द्रियरजुभिरादत्त इति गाथार्थः॥शेषेन्द्रियातिदेशमाह जह एसो सदेसुं एसेव कमो उ सेसएहिं पि । चउहिपि इंदिएहिं रूबे गंधे रसे फासे ।। २९७ ॥ दीप अनुक्रम [३५०..] Limelicatomia ) मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: "प्रणिधि" शब्दस्य द्रव्यादि भेद-प्रभेदा: वर्णनं ~ 452~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy