SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||४१-४२|| नियुक्ति: [२९२...], भाष्यं [६२...] (४२) प्रत सूत्रांक ॥४१-४२|| सूत्र, 'प्रयत्नपक मिति चा प्रयत्नपक्कमेतत् 'पर्क' सहस्रपाकादि ग्लानप्रयोजन एवमालपेत्, तथा 'प्रयत्नच्छि 'मिति वा प्रयत्नच्छिन्नमेतत् 'छिन्नं' वनादि साधुनिवेदनादौ एवमालपेत, तथा 'प्रयत्नलष्टेति वा प्रयत्नसु*न्दरा कन्या दीक्षिता सती सम्यक पालनीयेति 'कर्महेतुक'मिति सर्वमेय वा कृतादि कर्मनिमित्तमालपेदिति योगः, तथा 'गाढमहारमिति वा कश्चन गाढमालपेत्-गाढप्रहारं ब्रूयात् कचित्प्रयोजने, एवं हि तदप्रीत्यादयो दोषाः परिहता भवन्तीति सूत्रार्थः ॥४२॥ सव्वुक्कसं परग्धं वा, अउलं नत्थि परिसं । अविक्किअमवत्तव्वं, अचिअत्तं चेव नो वए॥४३ ॥ सव्वमेअं वइस्सामि, सव्वमेअंति नो वए । अणुवीइ सव्वं सव्वत्थ, एवं भासिज पन्नवं ॥४४॥ सुक्की वा सुविक्की, अकिजं किजमेव वा । इमं गिण्ह इमं मुंच, पणीअं नो विआगरे ॥ ४५ ॥ अप्पग्घे वा महग्घे वा, कए वा विक एवि वा । पणिअटे समुप्पन्ने, अणवज विआगरे ॥ ४६॥ कचिट्यवहारे प्रकान्ते पृष्टोऽपृष्टो वा नैवं ब्यादित्याह-'सकस'ति सूत्र, एतन्मध्य इदं 'सर्वोत्कृष्टं। खभावेन सुन्दरमित्यर्थः, 'परार्ध वा उत्तमाघ वा महा क्रीतमिति भावः अतुलं नास्तीदृशमन्यत्रापि कचित्, 'अविकिति असंस्कृतं सुलभमीदृशमन्यत्रापि, 'अबक्तव्य'मित्यनन्तगुणमेतत् अविअर्स वा-अ दीप अनुक्रम [३३४ -३३५] Limelicatom. i N मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 444~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy