SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||४१-४२|| नियुक्ति: [२९२...], भाष्यं [६२...] (४२) प्रत शुख्य भाषास्व रूपम् २ उद्देश: सूत्रांक ॥४१-४२|| क दशका०परनिमित्तं निष्ठित निष्पन्न तथा 'क्रियमाणं वा' वर्तमान वाशब्दाङ्गविष्यत्कालभाविनं वा ज्ञात्वा 'साहारि-वृत्तिः वयं नालपेत्' सपापं न ब्रूयात् 'मुनि।' साधुरिप्ति सूत्रार्थः ॥ ४०॥ ॥२२॥ सुकडित्ति सुपक्कित्ति, सुच्छिन्ने सुहडे मडे । सुनिट्रिए सुलट्रित्ति, सावज वजए मुणी ॥४१॥ पयत्तपक्कत्ति व पक्कमालवे, पयत्तछिन्नत्ति व छिन्नमालवे । पयत्तलद्वित्ति व कम्महेउअं, पहारगाढत्ति व गाढमालवे ॥ ४२ ॥ तत्र निष्ठितं नैवं ब्यादित्याह-'सुकडि'सि सूत्रं, 'सुकृत'मिति सुष्ठ कृतं सभादि 'सुपक मिति सुष्टु पार्क सहस्रपाकादि 'सुच्छिन्न मिति सुष्टु छिन्नं तनादि 'सुहत मिति सुष्टु हृतं क्षुद्रस्य वित्तं 'सुमृत' इति | मुष्ठ भृतः प्रत्यनीक इति, अत्रापि मुशब्दोऽनुवर्तते, 'सुनिष्ठित मिति मुष्टु निष्ठितं वित्ताभिमानिनो वित्तं 'मुलहित्ति सुष्टु सुन्दरा कन्या इत्येवं सावद्यमालपनं वर्जयेदू मुनिा, अनुमत्यादिदोषप्रसङ्गात्, निरवयं तु न वर्जयेत्, यथा-'सुकृतमिति मुष्ठ कृतं वैयावृत्त्यमनेन 'सुपक मिति सुष्टु पकं ब्रह्मचर्य साधोः 'सुच्छिनिमिति सुष्टु छिन्नं स्नेहबन्धनमनेन, 'सुहृत'मिति सुष्टु हृतं शिक्षकोपकरणमुपसर्गे 'सुमृत' इति सुष्टु मृतः पण्डितमरणेन साधुरिति, अघ्रापि सुशब्दोऽनुवर्तते, 'सुनिष्ठित'मिति सुष्ठ निष्ठितं कर्माप्रमत्तसंयतस्य | 'मुलट्ठत्ति सुष्टु सुन्दरा साधुक्रियेत्येवमादीति सूत्रार्थः ॥ ४१ ॥ उक्तानुक्तापवादविधिमाह-'पयत्तत्ति दीप अनुक्रम [३३४-३३५] ॥२२०॥ Erami मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~443~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy