SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||४३ -४६|| दीप अनुक्रम [३३६ -३३९] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [७], उद्देशक [-] मूलं [ १५...] / गाथा ||४३-४६ || निर्युक्तिः [ २९२...], भाष्यं [६२...] दशवैका ० हारि-वृत्तिः ॥ २२१ ॥ La Edocation प्रीतिकरं चैतदिति नो वदेत्, अधिकरणान्तरायादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ४३ ॥ किं च-- 'सव्वमेअंति सूत्रं, 'सर्वमेतद्वक्ष्यामी'ति केनचित् कस्यचित संदिष्टे सर्वमेतत्त्वया वक्तव्यमिति सर्वमेतद्वक्ष्यामीति ॐ नो वदेत्, सर्वस्य तथाखरव्यञ्जनायुपेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत्, कस्यचित्संदेशं प्रयच्छन् सर्वमेतदित्येवं वक्तव्य इति नो वदेत्, सर्वस्य तथाखरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, असंभ वाभिधाने मृषावादः, यतश्चैवमतः 'अनुचिन्त्य' आलोच्य सर्व वाच्यं 'सर्वत्र' कार्येषु यथा असंभवायभि धानादिना मृषावादो न भवत्येवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ॥ ४४ ॥ किंच- 'मुक्कीअं वत्ति सूत्रं, 'सुक्रीतं वेति किञ्चित् केनचित् क्रीतं दर्शितं सत्सुक्रीतमिति न व्यागृणीयात् इति योग:, तथा 'सुविक्रीतमिति किञ्चित्केनचिद्विक्रीतं दृष्ट्वा पृष्ठः सन् सुविक्रीतमिति न व्यागृणीयात्, तथा केनचित् क्रीते पृष्टः 'अत्रेय' क्रयार्हमेव न भवतीति न व्याग्रणीयात्, तथैवमेव 'क्रेयमेव वा' क्राईमेवेति, तथा 'इदं' गुडादि गृहाणागामिनि काले महार्घे भविष्यति तथा 'इदं' मुञ्च घृताद्यागामिनि काले समर्धे भविष्यतीति कृत्वा 'पणितं' पण्यं नैव व्यागृणीयात्, अप्रीत्यधिकरणादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ४५ ॥ अत्रैव विधिमाह - 'अप्पग्धे वत्ति सूत्रं, अल्पार्धे वा महार्घे वा, कस्मिन्नित्याह-क्रये वा विक्रयेऽपि वा 'पणितार्थे' पण्यवस्तुनि समुत्पन्ने केनचित् पृष्टः सन् 'अनवधम्' अपापं व्यागृणीयात् यथा नाधिकारोऽत्र तपखिनां व्यापाराभावा| दिति सूत्रार्थः ॥ ४६ ॥ For P&Personal Use City मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र - [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः ~ 445~ ७ वाक्य शुज्य० भाषास्वरूपम् २ उद्देशः ॥ २२१ ॥ way
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy