________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||१-४|| नियुक्ति : [२९२], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
व्याख्या-'पूर्व प्रथममेव वचनोचारणकाले 'बुद्ध्या प्रेक्ष्य' वाच्यं दृष्ट्वा पश्चाद्वाक्यमुदाहरेत्, अर्थापत्त्या कस्यचिदपीडाकरमित्यर्थः, दृष्टान्तमाह-'अचक्षुष्मानिव' अन्ध इव 'नेतारम्' आकर्षकं 'बुद्धिमन्वेतु ते गी' बुद्ध्यनुसारेण वाक्प्रवर्ततामिति श्लोकार्थः॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्थावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
चउण्हं खलु भासाणं, परिसंखाय पन्नवं । दुण्हं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो ॥१॥ जा अ सच्चा अवत्तव्वा, सच्चामोसा अ जा मुसा । जा अ बुद्धेहिं नाइन्ना, न तं भासिज पन्नवं ॥२॥ असञ्चमोसं सच्चं च, अणवजमकक्कसं । समुप्पेहमसंदिद्धं, गिरं भासिज्ज पन्नवं ॥ ३॥ एअं च अट्ठमन्नं वा, जंतु नामेइ सासयं ।
स भासं सच्चमोसंपि, तंपि धीरो विवज्जए ॥४॥ चतमणां खल्लु भाषाणां, खलुशब्दोऽवधारणे, चतमृणामेव, नातोऽन्या भाषा विद्यत इति, 'भाषाणां' सत्यादीनां परिसंख्याय' सर्वैः प्रकाराखा, स्वरूपमिति वाक्यशेषः 'प्रज्ञावान्' प्राज्ञो बुद्धिमान साधुः, किमित्याह-दाभ्यां सत्यासत्यामृषाभ्यां तुरवधारणेद्वाभ्यामेवाभ्यां 'विनयं शुद्धप्रयोगं विनीयतेऽनेन कर्मेतिकृखा
RSEASON
||१-४||
दीप
अनुक्रम [२९४-२१७]
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
सूत्रकारेण सूत्रितं भाषा स्वरुपम्
~428~