________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||६८...|| नियुक्ति : [२८९], भाष्यं [६२...]
(४२)
प्रत सुत्रांक ||६८..||
दशवैका० ववणविभत्तीकुसलस संजमंमी समुजुयमइस्स । दुम्भासिएण हुज्जा हु विराहणा तत्थ जइअव्वं ॥ २८९ ॥
७वाक्यहारि-वृत्तिः व्याख्या-वचनविभक्तिकुशलस्य' वाच्येतरवचनप्रकाराभिज्ञस्य न केवलमित्थंभूतस्यापितु 'संयमे उ(समु)-18| शुद्ध्या
चतमतेः' अहिंसायां प्रवृत्तचित्तस्येत्यर्थः तस्याप्येवंभूतस्य कथंचिदुर्भाषितेन कृतेन भवेत् विराधना-परलो- भाषास्व॥२१२॥ कपीडा अतः 'तत्र' दुर्भाषितवाक्यपरिज्ञाने 'यतितव्यं प्रयत्नः कायें इति गाथाथैः। आह-ययेवमलमनेनैव|8| रूपम्
प्रयासेन, मौनं श्रेय इति, न, अज्ञस्य तत्रापि दोषाद, आह प
बयणविभत्तिअकुसलो वओगयं बहुविहं अयाणतो । जइवि न भासइ किंची न चेव वयगुत्तथं पत्तो ॥ २९० ।। व्याख्या-वचनविभक्त्यकुशलो' वाच्येतरप्रकारानभिज्ञः 'वाग्गतं बहुविधम्' उत्सर्गादिभेदभिन्नमजानानः यद्यपि न भाषते किश्चित् मौनेनैवास्ते, न चैव वाग्गुप्ततां प्राप्तः, तथाप्यसी अवारगुप्त एवेति गाथार्थः॥ व्यतिरेकमाह
वयणविभत्तीकुंसलो बओगयं बहुविहं वियाणतो । दिवसंपि भासमाणो तहावि क्यगुत्तयं पत्तो ॥ २९१ ।। दा व्याख्या-वचनविभक्तिकुशलों वाच्येतरप्रकाराभिज्ञः 'वाग्गतम्' बहुविधमुत्सर्गादिभेदाभिन्नं विजानन् दिवसमपि भाषमाणः सिहान्तविधिना तथापि वारगुप्ततां प्राप्ता, वारगुप्त एवासाविति गाथार्थेः ॥ साम्प्रतं
R ॥२१२॥ ४ वचनविभक्तिकुशलस्यौघतो क्वनविधिमाह
पुलं युद्धीइ पेहिता, पच्छा वयमुयाहरे । अचक्खुओ व नेतार, बुद्धिमन्नेत ते गिरा ॥ २९२ ॥
दीप अनुक्रम [२९३..]
SHRASEX
CR4
Limelicatom.imah
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: वचनविभक्ति-अकुशलानां उपदेश:
~427~