SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||६८...|| नियुक्ति : [२८९], भाष्यं [६२...] (४२) प्रत सुत्रांक ||६८..|| दशवैका० ववणविभत्तीकुसलस संजमंमी समुजुयमइस्स । दुम्भासिएण हुज्जा हु विराहणा तत्थ जइअव्वं ॥ २८९ ॥ ७वाक्यहारि-वृत्तिः व्याख्या-वचनविभक्तिकुशलस्य' वाच्येतरवचनप्रकाराभिज्ञस्य न केवलमित्थंभूतस्यापितु 'संयमे उ(समु)-18| शुद्ध्या चतमतेः' अहिंसायां प्रवृत्तचित्तस्येत्यर्थः तस्याप्येवंभूतस्य कथंचिदुर्भाषितेन कृतेन भवेत् विराधना-परलो- भाषास्व॥२१२॥ कपीडा अतः 'तत्र' दुर्भाषितवाक्यपरिज्ञाने 'यतितव्यं प्रयत्नः कायें इति गाथाथैः। आह-ययेवमलमनेनैव|8| रूपम् प्रयासेन, मौनं श्रेय इति, न, अज्ञस्य तत्रापि दोषाद, आह प बयणविभत्तिअकुसलो वओगयं बहुविहं अयाणतो । जइवि न भासइ किंची न चेव वयगुत्तथं पत्तो ॥ २९० ।। व्याख्या-वचनविभक्त्यकुशलो' वाच्येतरप्रकारानभिज्ञः 'वाग्गतं बहुविधम्' उत्सर्गादिभेदभिन्नमजानानः यद्यपि न भाषते किश्चित् मौनेनैवास्ते, न चैव वाग्गुप्ततां प्राप्तः, तथाप्यसी अवारगुप्त एवेति गाथार्थः॥ व्यतिरेकमाह वयणविभत्तीकुंसलो बओगयं बहुविहं वियाणतो । दिवसंपि भासमाणो तहावि क्यगुत्तयं पत्तो ॥ २९१ ।। दा व्याख्या-वचनविभक्तिकुशलों वाच्येतरप्रकाराभिज्ञः 'वाग्गतम्' बहुविधमुत्सर्गादिभेदाभिन्नं विजानन् दिवसमपि भाषमाणः सिहान्तविधिना तथापि वारगुप्ततां प्राप्ता, वारगुप्त एवासाविति गाथार्थेः ॥ साम्प्रतं R ॥२१२॥ ४ वचनविभक्तिकुशलस्यौघतो क्वनविधिमाह पुलं युद्धीइ पेहिता, पच्छा वयमुयाहरे । अचक्खुओ व नेतार, बुद्धिमन्नेत ते गिरा ॥ २९२ ॥ दीप अनुक्रम [२९३..] SHRASEX CR4 Limelicatom.imah मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: वचनविभक्ति-अकुशलानां उपदेश: ~427~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy