SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||६८...|| नियुक्ति: [२८१], भाष्यं [६२...] (४२) 2 प्रत सुत्रांक ||६८..|| हवइ ७ असाघमोसा सुमि उवरिलए तिनाणंमि । जं उवउचो भासइ एत्तो बोच्छं परित्तंभि ।। २८१ ।। व्याख्या-भवति तु असल्यामृषा 'श्रुते आगम एव परावर्तनादि कुर्वतस्तस्यामनण्यादिभाषारूपत्वात्तथा 'उपरितने' अवधिमनःपर्यायकेवललक्षणे 'त्रिज्ञान' इति ज्ञानत्रये यदुपयुक्तो भाषते सा असत्यामृषा, आम-1 ब्रण्यादिवत् तथाविधाध्यवसायप्रवृत्तेः, इत्युक्ता श्रुतभावभाषा । अत ऊर्दू वक्ष्ये 'चारित्र' इति चारित्रविषयां भावभाषामिति गाथार्थः ॥ पढमविदा चरिते भासा दो व होति नायब्वा । सचरित्तस्स उ भासा सक्षा मोसा छ इअरस्स ।। २८२ ॥ व्याख्या-प्रथमद्वितीये' सत्यामृषे 'चारित्र' इति चारित्रविषये भाषे द्वे एव भवतो ज्ञातव्ये, स्वरूपमाह | -'सचरित्रस्य' चारित्रपरिणामवतः, तुशब्दात्तद्धिनिबन्धनभूता च भाषा द्रव्यतस्तथाऽन्यथाभावेऽपि सत्या, सतां हितत्वादिति । मृषा तु 'इतरस्य' अचारित्रस्य तदृद्धिनिवन्धनभूता चेति गाथार्थः ॥ उक्तं वाक्यमधुना शुद्धिमाह_णामंठवणासुद्धी दव्वसुद्धी अ भावसुद्धी । एएसि पत्ते परूवणा होइ कायव्या ।। २८३ ॥ व्याख्या-नामशुद्धिः स्थापनाशुद्धिद्रव्यशुद्धिश्च भावशुद्धिश्च, 'एतेषां नामशुझ्यादीनां प्रत्येक प्ररूपणा भवति कर्तव्येति गाथार्थः ॥ तत्र नामस्थापने क्षुण्णत्वादनङ्गीकृत्य द्रव्यशुद्धिमाह तिविहा उदल्यसुद्धी तहव्वादेसओ पहाणे अ । तहबगमाएसो अणण्णमीसा हवइ सुद्धी ॥ २८४ ॥ दीप अनुक्रम [२९३..] SEXI ROASAN दश०३६ मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: अथ “शुद्धि" शब्दस्य नामादि चत्वारः निक्षेपा: दर्शयते ~424~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy