SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||ε6..|| दीप अनुक्रम [२९३..] दशवैका० हारि-वृत्तिः ॥ २१० ॥ Ja Edocation “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [७], उद्देशक [ - ], मूलं [ १५...] / गाथा ||६८...|| निर्युक्तिः [२७८], भाष्यं [६२...] सावि असा दुबिहा पत्नत्ता खलु तहा अपजता । पढमा दो पज्जत्ता उवरिला दो अपज्जता ।। २७८ ॥ व्याख्या सर्वाऽपि च 'सा' सत्यादिभेदभिन्ना भाषा द्विविधा पर्याप्ता खलु तथाऽपर्याप्ता, पर्यासा या एकपक्षे निक्षिप्यते सत्या वा मृषा वेति तद्व्यवहारसाधनी, तद्विपरीता पुनरपर्यासा, अत एवाह-प्रथमे द्वे भाषे सत्यामृषे पर्यासे, तथास्वविषयव्यवहार साधनात् तथा उपरितने द्वे सत्यानृषाऽसत्यामृषाभाषे अपर्याप्ते, तथास्त्रविषयव्यवहारासाधनादिति गाथार्थः । उक्ता द्रव्यभावभाषा, साम्प्रतं श्रुतभावभाषामाह अधम्मे पुर्ण तिविहा सच्चा मोसा असथमोसा अ । सम्मदिडी उ सुभवतु सो भासई सक्षं ।। २७९ ।। व्याख्या- 'श्रुतधर्म' इति श्रुतधर्मविषया पुनस्त्रिविधा भवति भावभाषा, तद्यथा-सत्या मृषा असत्यामृषा चेति, तत्र 'सम्पदृष्टिस्तु' सम्यग्दृष्टिरेव 'श्रुतोपयुक्त' इत्यागमे यथावदुपयुक्तो यः स भाषते 'सत्यम्' आगमानुसारेण वक्तीति गाधार्थः ॥ सम्मरिट्ठी उ सुमि अणुवडतो अहेडगं चैव जं भासइ सा मोसा मिच्छादिट्ठीवि अ तहेब || २८० ॥ व्याख्या-'सम्मद्दिट्ठी' सम्यगदृष्टिरेव सामान्येन 'श्रुते' आगमे अनुपयुक्तः प्रमादायत्किंचिदू 'अहेतुकं चैव युक्तिविकलं चैव यद्भाषते तन्तुभ्यः पद एव भवतीत्येवमादि सा सृषा, विज्ञानादेरपि तत एव भा वादिति । मिध्यादृष्टिरपि तथैवेत्युपयुक्तोऽनुपयुक्तो वा यद्भाषते सा मृषैव, घुणाक्षरन्याय ( यात्) संवादेऽपि सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवदिति गाथार्थः ॥ Pr&Personal Use Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र - [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः ~ 423 ~ ७ वाक्य शुज्य० भाषास्वरूपम् २ उद्देशः [ ॥ २१० ॥
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy