SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||६८...|| नियुक्ति : [२८४], भाष्यं [६२...] (४२) हारि-वृत्तिः ॥२११॥ प्रत सुत्रांक ||६८..|| व्याख्या-त्रिविधा तु द्रव्यशुद्धिर्भवति तद्रव्यत' इति तद्रव्यशुद्धिः 'आदेशत' इति आदेशद्रव्यशुद्धिः। प्राधान्यतश्चेति प्राधान्यद्रव्यशुद्धिश्च । तत्र तद्रव्यशुद्धिः 'अनन्ये त्यनन्यद्रव्यशुद्धिः, यड्रव्यमन्येन द्रव्येण शुद्धः सहासंयुक्तं सच्छुद्धं भवति क्षीरं दधि वा असौ तद्रव्यशुद्धिा, आदेशे मिश्रा भवति शुद्धिरन्यानन्यविषया, भाषास्व. एतदुक्तं भवति-आदेशतो द्रव्यशुद्धिर्द्विविधा-अन्यखेनानन्यत्वेन च, अन्यत्वे यथा शुद्धयासा देवदत्ता,का रूपम् अनन्यत्वे शुद्धदन्त इति गाथार्थः॥ प्राधान्यद्रव्यशुद्धिमाह २ उद्देश: ___वण्णरसगंधफासे समणुण्णा सा पहाणओ सुद्धी । तत्थ उ सुकिल महुरा छ संमया चेव उक्कोसा ॥ २८५ ॥ व्याख्या-वर्णरसगन्धस्पर्शेषु या मनोज्ञता-सामान्येन कमनीयता अथवा मनोज्ञता-यथाभिप्रायमनुकू-18 लता सा प्राधान्यतः शुद्धिरुच्यते, "तत्रं चैवंभूतचिन्ताव्यतिकरे शुक्मधुरौ वर्णरसी तुशब्दात्सुरभिमृद। गन्धस्पशौं च संमती, यथाभिप्रायमपि प्रायो मनोज्ञी, बहूनामित्थंप्रवृत्तिसिद्धे, 'उत्कृष्टौ च' कमनीयौ च । चशब्दस्य व्यवहित उपन्यास इति गाथार्थः ।। उक्ता द्रव्यशुद्धिा, अधुना भावशुद्धिमाह एमेव भावसुखी तब्भावाएसओ पहाणे अ । तम्भावगमाएसो अणण्णमीसा हवाइ सुद्धी ।। २८६ ॥ व्याख्या-'एवमेवेति यथा द्रव्यशुद्धिस्तथा भावशुद्धिरपि, त्रिविधेत्यर्थः, 'तद्भाव' इति तद्भावशुद्धिः 'आदेशत' इति आदेशभावशुद्धिः 'प्राधान्यतश्चेति प्राधान्यभावशुद्धिश्च, तत्र तावशुद्धिः 'अनन्ये'त्यनन्यभा-18/ वशुद्धिस्तद्भावशुद्धिः, यो भावोऽन्येन भावेन सहासंयुक्तः सन् शुद्धो भवति बुभुक्षितादेरनाथभिलाषव DANCERTREAM दीप अनुक्रम [२९३..] 1॥२११॥ मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~425~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy