SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [३७], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्राक [-] दीप अनुक्रम दशकापासइ, तत्थवि बहवे हरिणादयो मआ, तेण तं सव्वं उदगं वसा जायं, ताहे तं तेण अणुस्सासियाए8१ दुमपुहारि-वृत्तिःअणासायंतेण पीअं, नित्थारियाणि यऽणेण रयणाणि। एवं रयणस्थाणगाणिणाणदंसणचरित्ताणि चोरत्थाणिआत पिका० विसया कुहिओदगत्थाणिआणि फासुगेसणिजाणि अंतपंताणि आहाराइयाणि आहारतेण | ताहे तब्बलेण अर्थाधि॥१९॥HIMMATAPER जहा वाणियगो इह भवे सुही जाओ, एवं साह वि सुही भविस्सइत्ति। अडवित्थाणीअं संसारं णित्थरेइत्तिाकाराः हैएवमेतान्यथैकार्घिकानि, अर्थाधिकारा एवान्ये इति गाथार्थः। उक्तो नामनिष्पन्नः, साम्प्रतं सूत्रालापकनिष्पन्न स्यावसरः, स च प्रासलक्षणोऽपि न निक्षिप्यते, कस्मात् कारणात् ?, यस्मादस्ति इह तृतीयमनुयोगद्वारमनुगमाख्यं, तत्र निक्षिप्त इह निक्षिप्तो भवति, इह निक्षिप्तो वा तत्र निक्षिप्तो भवति, तस्माल्लाघवाथै तत्रैव निक्षे-18 प्स्यामः । अत्र चाक्षेपपरिहारावावश्यकविशेषविवरणादवसेयौ, साम्प्रतमनुगमः, स च द्विधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र नियुक्त्यनुगमस्त्रिविधा, तद्यथा-निक्षेपनियुक्त्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्र-12 स्पिर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमो गतः, य एषोऽध्ययनादिनिक्षेप इति, उपोद्घातनियु-18 है। क्त्यनुगमस्तु द्वारगाथाद्वयादवसेया, तचेदम्-उद्देसे निद्देसे य निग्गमे खित्तकालपुरिसे य । कारण पचय लक्खण नए समोयारणाऽणुमए ॥१॥ किं कइविहं कस्स कहिं केसु कहं केचिरं हवा काल । कइसंतरमविरहियं ॥१९॥ एषोऽधो नामादिनिक्षेपः प्र० २ उद्देशः निर्देशश्च निर्गगः क्षेत्र कालः पुरुषश्च । कारणं प्रत्ययः लक्षणं नवाः समवतारणाऽनुमतम् ॥ १॥ कि कतिविध कसक केषु कथं कियचिरं भवति कालम् । कति सान्तरमविरहितं. ~ 41~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy