________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [३७], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्तिः
प्रत
*
सूत्राक
*
दीप अनुक्रम
अरपत्तो संजमलक्खम्मि नायव्यो॥१॥" गोल' इति "जह जउगोलो अगणिस्स णाइदूरेण आवि आसन्ने। सासकह काऊण तहा संजमगोलो निहत्थाणं ॥१॥ दूरे अणेसणाऽदसणाइ इयरम्मि तेणसंकाइ । तम्हा मिय-18
भूमीए चिडिजा गोपरग्गगओ ॥१॥'पुत्र'इति पुत्रमांसोपमया भोक्तव्यम्, सुसमादृष्टान्तोऽत्र वक्तव्यः।। 'उदक मिति पूत्युदकोपमानतः खल्वन्नपानमुपभोक्तव्यमिति, अत्रोदाहरणम्-जहा एगेणं वाणियएणं दारिद्ददुक्खाभिभूएणं कहवि हिंडतेणं रयणदीवं पावित्ता तेलुक्कसुंदरा अणग्घेया रयणा समासादिआ, सो अते चोराकुलदीहद्धाणभएण ण सक्कइ णित्थारिऊणमुवओगभूमिमाणे, तओ सो बुद्धिकोसल्लेण ताणि एगम्मि पएसे ठवेऊण अण्णे जरपाहाणे घेत्तुं पट्टिओगहिल्लगवेसेणं "रयणवाणिओ गच्छइति"भावितण तिणि वारे, जाहे कोई पा उद्दड ताहे घेत्तूण पलाओ, अडवीए तिब्बतिसाए गहिओ जाव कुहियपाणिर्थ छिल्लरं विणटुं
१ यथा जतुगोलोऽमेनानिदूरे न चाप्यासने । शक्यचे कत्तु तथा संयमगोलो गृहस्थानाम् (संयमलक्षे हातव्यः)॥१॥२ दूरेऽनेषणाऽदर्शनादि इतरसिन् | स्तेनशहादिः । तस्मानिमतभूनी गोचराप्रगतः तिक्षेत् ॥१॥ ३ बकेन वणिजा दारिशदुःखाभिभूतेन कथमपि हिण्डमानेन रजद्रीय प्राप्य त्रैलोक्यमुन्दराणि अनोणि रबानि समासादितानि, स च नानि चौराकुलदीर्घावमयेन न शनोति निस्वार्य उपभोगभूमिमानेतुम्, ततः स बुद्धिकौशल्येन तानि एकस्मिन् प्रदेको स्थापयित्वा अन्यान् जरत्याषाणान् गृहीत्वा प्रस्थितो प्रहगृहीतवेषेण रजवणिम् गच्छतीति भावअन् तिम्रो बाराः, यदा कोऽपि नोतिष्ठति तदा यहीवा पलायितः, अटव्यां तीनतृषा गृहीतो यावत्कृथितपानीयं पल्वलं विनष्टं पश्यति, तत्रापि बहवो हरिणादयो मृताः, तेन तत्सर्वमुदकं बसारूपं जातं, तदा ततेन भनुच्यताऽनाखादयता पौरा, निस्तारितानि चानेन रत्नानि, एवं रजस्थानकानि ज्ञानदर्शनचारित्राणि चौरस्थानीया विषयाः कृषितोदकस्थानीवानि प्रामुकैषणीयानि | अन्तप्रान्तानि आहारादीनि आहारयता। तदा तद्वलेन यथा वणिक् इह भवे सुखी जातः, एवं साधुरपि सुखी भविष्यति इति । अटवीस्थानीयं संसार निसरति इति।
१९८७८२२**
दश.४
~ 40~