________________
आगम
(४२)
प्रत
सूत्रांक
||..||
दीप
अनुक्रम
[२९३..]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [७], उद्देशक [ - ], मूलं [ १५...] / गाथा ||६८...|| निर्युक्तिः [२६९], भाष्यं [६२...]
दशवैका० हारि-वृत्तिः
॥ २०७ ॥
Jam Education
अथ वाक्यशुद्धयाख्यं सप्तममध्ययनम् ।
साम्प्रतं वाक्यशुद्ध्यायमध्ययनं प्रारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने गोचरप्रविष्टेन सता स्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तचैव विस्तरतः कथयितव्य (आचार) इति, अपि त्वालये गुरबो वा कथयन्तीति वक्तव्यमित्येतदुक्तम्, इह त्वालयगतेनापि तेन गुरुणा वा वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्येतदुच्यते, उक्तं च- “सावजणवज्जाणं वयणाणं जो न याणइ विसेसं । वोतुंपि तस्स ण खमं किमंग पुण देसणं कार्ड १ ॥ १ ॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम् अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र वाक्यशुद्धिरिति द्विपदं नाम, तत्र वाक्यनिक्षेपाभिधानायाह
निक्खेवो अ (उ) को वक्के दव्वं तु भासव्वाई । भावे भासासहो तस्स य एगडिआ इणमो ॥ २६९ ॥
व्याख्या - निक्षेपस्तु 'चतुष्को' नामस्थापनाद्रव्यभावलक्षणो 'वाक्ये' वाक्यविषयः, तत्र नामस्थापने क्षुण्णे, 'द्रव्यं तु' ब्रन्यवाक्यं पुनज्ञे शरीर भव्यशरीरव्यतिरिक्तं 'भाषाद्रव्याणि' भाषकेण गृहीतान्यनुच्चार्यमाणानि, 'भाव' इति भाववाक्यं 'भाषाशब्द:' भाषाद्रव्याणि शब्दत्वेन परिणतान्युच्चार्यमाणानीत्यर्थः । तस्य तु वाक्यस्य एकार्थिकानि 'अमूनि' वक्ष्यमाणलक्षणानीति गाथार्थः ॥
वर्क वयणं च गिरा सरस्साई भारही अ गो वाणी । भासा पन्नवणी देसणी अ वयजोग जोगे अ ॥ २७० ॥
१] सावधानयोर्वचनयोर्यो न जानाति विशेषम्। वक्तुमपि न तस्य क्षमं किमङ्ग पुनर्देशनां कर्तुम् ॥१॥
For P&Personal Use Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४२] मूल सूत्र [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः अध्ययनं -७- "वाक्यशुद्धि" आरभ्यते
| अस्य अध्ययने उद्देशक: नास्ति, शिर्षकस्थाने यत् "२ उद्देश" इति मुद्रितं तत् मुद्रणदोष एव अस्ति
~ 417 ~
७ वाक्य
शुज्य० भाषावरूपम् २ उद्देश
॥ २०७ ॥
niryagy