SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||२२-२५|| नियुक्ति: [२६८...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||२२-२५|| यति भोश्यते च?, असंभव एव रात्रावेषणीयचरणस्येति सूत्रार्थः ॥ २३ ॥ एवं रात्री भोजने दोषमभिधायाधुना ग्रहणगतमाह-'उदउल्लं ति सूत्रं, उदका पूर्ववदेकग्रहणे तजातीयग्रहणात्सस्निग्धादिपरिग्रहः, तथा 'बीजसंसक्तं' बीजैः संसक्तं-मिश्रम्, ओदनादीति गम्यते, अथवा वीजानि पृथगभूतान्येच, संसक्तं | चारनालाद्यपरेणेति, तथा 'प्राणिन' संपातिमप्रभृतयो निपतिता 'मां' पृथिव्यां संभवन्ति, ननु दिवाप्येतत्संभवत्येव, सत्यं, किंतु परलोकभीरुश्चक्षुषा पश्यन् दिवा तान्युदकाादीनि विवर्जयेत्, रात्रौ तु तत्र *कथं चरति संयमानुपरोधेन ?, असंभव एवं शुद्धचरणस्येति सूत्राथेंः ॥ २४ ॥ उपसंहरनाह-एच'त्ति सूर्य, एतं च अनन्तरोदितं प्राणिहिंसारूपमन्यं चात्मविराधनादिलक्षणं दोषं दृष्ट्वा मतिचक्षुषा 'ज्ञातपुत्रेण भगवता 'भाषितम्' उक्तं 'सर्वाहारं चतुर्विधमप्यशनादिलक्षणमाश्रित्य न भुञ्जते 'निर्ग्रन्थाः साधवो रात्रिभोजनमिति सूत्रार्थः ॥२५॥ पुढविकायं न हिंसंति, मणसा वयस कायस । तिविहेणं करणजोएणं, संजया सुसमाहिआ॥२६॥ पुढविकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥ २७॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । पुढ१ यद्यप्वपूर्णिदीपिकयोगांतीय तथापि प्रतिग्रहप्रतिलेखनादोषसंपातिमसत्योपरोधप्रहार्थ स्थाचेप्रासंभव इति मन्ये, सर्वादशेषु वर्शनात. दीप अनुक्रम [२४७-२५०] Erotter पृथ्विकाय आदिकायानां हिंसा अकरण-उपदेश: ~ 402~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy