SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ॥६-७॥ दीप अनुक्रम [२३१ -२३२] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [६], उद्देशक [ - ], मूलं [१५] / गाथा ||६-७ || निर्युक्ति: [ २६६ ], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः ॥ १९५ ॥ दशवैका० लक्षण: 'इति' एवं ब्रुवते 'अविधिज्ञा' न्यायमार्गप्रवेदिनः, अत्रोत्तरं - 'स' परलोकादिः अस्त्येव 'अवितथः ' हारि-वृत्तिः ॐ सत्यो 'जिनमते' वीतरागवचने, प्रवरः पूर्वापराविरोधेन, नान्यत्रैकान्तनित्यादौ, हिंसादिविरोधादिति गाथार्थः ॥ ४ ॥ व्याख्याता काचित्सूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरावसरः अस्य चायमभिसंबन्ध: - इहा| नन्तरसूत्रे निर्ग्रन्थानामाचारगोचरकथनोपन्यासः कृतः, साम्प्रतमस्यैवार्थतो गुरुतामाह- 'गण्णत्थ'त्ति सूत्रं न 'अन्यत्र' कपिलादिमते 'ईदृशम्' उक्तमाचारगोचरं वस्तु यत् 'लोके' प्राणिलोके 'परमदुश्वरम्' अत्यन्तदुष्करमित्यर्थः, ईदृशं च 'विपुलस्थानभाजिनः' विपुलस्थानं - विपुल मोक्ष हेतुत्वात् संयमस्थानं तद्भजते- सेवते तच्छीलन यस्तस्य न भूतं न भविष्यति अन्यत्र जिनमतादिति सूत्रार्थः ॥ ५ ॥ सखुड्डगविअत्ताणं, वाहिआणं च जे गुणा । अखंडफुडिआ कायव्वा, तं सुणेह जहा तहा ॥ ६ ॥ दस अट्ठय ठाणाई, जाई बालोऽवरज्झइ । तत्थ अन्नयरे ठाणे, निग्गं थत्ताउ भस्सइ ॥ ७ ॥ एतदेव संभावयन्नाह - 'सखुट्टत्ति सूत्रं, सह क्षुल्लकैः- द्रव्यभाववालैर्ये वर्त्तन्ते ते व्यक्ता- द्रव्यभावद्वास्तेषां सक्षुल्लकव्यक्तानां, सबालवृद्धानामित्यर्थः, व्याधिमतां चशब्दादव्याधिमतां च सरुजानां नीरुजानां चेति भावः, ये 'गुणा' वक्ष्यमाणलक्षणास्तेऽखण्डास्फुटिताः कर्तव्याः, अखण्डा देशविराधनापरि Forse & Personal Use City ~393~ ६ धर्मार्थ कामा० २ उद्देशः ॥ १९५ ॥
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy