________________
आगम
(४२)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
दशवैका० हारि-वृत्तिः
॥ १७ ॥
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः)
अध्ययनं [-],
भाष्यं [-]
उद्देशक [-]
मूलं [-],
निर्युक्ति: [३४],
मुनि दीपरत्नसागरेण संकलित
आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
गोत्रस्तु येन ते नामगोत्रे कर्मणी उदीरणावलिकायां प्रक्षिप्ते इति, अयं च त्रिविधोऽपि भाविभावद्रुमकारणत्वाद्रव्यद्रुम इति, भावद्रुमोऽपि द्विविधः - आगमतो नोआगमतच, तत्रागमतो ज्ञातोपयुक्तः, नोआगमतस्तु द्रुम एव द्रुमनामगोत्रे कर्मणी वेदयन्निति । 'एवमेव च' यथा द्रुमस्य तथा किम् ? - 'पुष्पस्यापि वस्तुतस्तद्विकारभूतस्य चतुर्विधो भवति निक्षेप इति गाधार्थः ॥ साम्प्रतं नानादेशजविनेयगणासम्मोहार्थमागमे द्रुमपर्यायशब्दान् प्रतिपादयन्नाह
दुमा य पायषा रुक्खा, अगमा विडिमा तरू। कुछा महीरुहा बच्छा, रोवगा रंजगावि अ ॥ ३५ ॥
व्याख्या- दुमाश्च पादपा वृक्षा अगमा विटपिनः तरवः कुहा महीरुहा बच्छा रोपका रुञ्जकादयश्च । तत्र द्रुमान्वर्थसंज्ञा पूर्ववत्, पद्भ्यां पिवन्तीति पादपा इत्येवमन्येषामपि यथासम्भवमन्वर्थसंज्ञा वक्तव्या, रूढिदेशीशब्दा वा एत इति गाथार्थः ॥ इदानीं पुष्पैकार्थिकप्रतिपादनायाह
पुप्फाणि अ कुसुमाणि अ फुलाणि तहेव होंति पसवाणि । सुमणाणि अ सुद्दमाणि अ पुष्काणं होति एगट्ठा ॥ ३६ ॥ व्याख्या - पुष्पाणि कुसुमानि चैव फुल्लानि प्रसवानि च सुमनांसि चैव 'सूक्ष्माणि सूक्ष्मकायिकानि चेति ॥ साम्प्रतमेकवाक्यतया द्रुमपुष्पिकाध्ययनशब्दार्थ उच्यते- द्रुमस्य पुष्पं द्रुमपुष्पम्, अवयवलक्षणः षष्ठीसमासः, द्रुमपुष्पशब्दस्य “प्रागिवात्कः” ( पा० ५ - ३-७ ) इति वर्त्तमाने अज्ञाते (७३) कुत्सिते (७४) (के) संज्ञायां कनि (७५) ति कनि प्रत्यये नकारलोपे च कृते द्रुमपुष्पक इति, प्रातिपदिकस्य स्त्रीत्वविवक्षायाम्
'द्रुम' एवं 'पुप्फ' शब्दयोः पर्याय- शब्दानाम् कथनं
For hate & Personal Use City
~37~
द्रुमनिक्षे
पाः दुमपुष्पैकार्थाः
॥ १७ ॥
by di