SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] दीप अनुक्रम [-] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [-], उद्देशक [-] भाष्यं [-] मूलं [-], निर्युक्ति: [३७], मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [४२] मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः Education remat "अजाद्यतष्टापू” (४-१-४ ) इति टाप्पत्ययेऽनुबन्धलोपे च कृते “प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः ( पा० ७-३-४४ ) इतीत्वे कृते "अकः सवर्णे दीर्घः” ( पा० ६-१-१०१) इति दीर्घत्वे परगमने च द्रुमपुष्पिकेति भवति, दुमपुष्पोदाहरणयुक्ता द्रुमपुष्पिकेति द्रुमपुष्पिका चासो अध्ययनं चेति समानाधिकरणस्तत्पुरुषः, | द्रुमपुष्पिकाध्ययनमिति । अस्य चैकार्थिकानि प्रतिपादयन्नाह - दुमफिआ य आहारसणा गोअरे तया उंछो। मेस जलूगा सप्पे वणऽक्खइसुगोलपुत्तु ॥ ३७ ॥ व्याख्या- तत्र द्रुमपुष्पोदाहरणयुक्ता द्रुमपुष्पिकेति वक्ष्यति च - "जहा दुमस्स पुप्फेसु" इत्यादि, तथा आहारस्यैषणा आहारैषणा, एषणाग्रहणाद् गवेषणादिग्रहः, ततश्च तदर्थसूचकत्वादाहारैषणेति, तथा गोचरः साम| चिकत्वाद गोरिव चरणं गोचरोऽन्यथा गोचारः, तदर्थसूचकत्वाच्चाधिकृताध्ययनविशेषो गोचर इति, एवं सर्वत्र भावना कार्येति, भाषार्थस्तु यथा गौश्वरत्येवमविशेषेण साधुनाऽप्यटितव्यं, न विभवमङ्गीकृत्योत्तमाधममध्यमेषु कुलेष्विति, वैणिग्वत्सकदृष्टान्तेन वेति, तथा 'त्वगिति' त्वगिवासारं भोक्तव्यमित्यर्थसूचकत्वात् त्वगुच्यत इति, उक्तं च परममुनिभिः -- "जैहा मसारि घुणा पण्णत्ता, तंजड़ा-तयक्खाए छल्लिक्खाए कट्ठक्खाए सारक्खाए, एवमेव चत्तारि भिक्खुगा पक्षप्ता, तंजहा-तयखाए छल्लिक्खाए कटुक्खाए सारक्खाए, १ यथा सालङ्कारवनिग्वधूहस्ताद्भक्ष्यमात्त्वाऽति वत्सस्तद्रूपालद्वारा बनिरीक्षमाणस्तया साधुरपि २ यया चत्वारो पुणाः प्रप्ताः, तयथा-लक्लादकः मादकः कालाः सारखादकः । एवमेव चत्वारो भिक्षुकाः प्रहप्ताः, तद्यथा त्वक्वादकः खादकः ( अन्तस्त्वक् छी ) काष्ठखादकः सारन्तादकः । 'द्रुमपुप्फिआ' शब्दस्य एकार्थक नामानि Forse & Personal Use City ~38~ www.brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy