________________
आगम
(४२)
प्रत
सूत्रांक ॥४-१३||
दीप
अनुक्रम
[१७९
-१८८]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [५], उद्देशक [२], मूलं [ १५...] / गाथा ||४- १३ || निर्युक्तिः [ २४४...], भाष्यं [ ६२...] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
मुनि दीपरत्नसागरेण संकलित
दशवेका० हारि-वृत्तिः
॥ १८४ ॥
ष्ठेत् संयत इति सूत्रार्थः ॥ ११ ॥ अन्ययैते दोषा इत्याह-'वणीमगस्स'त्ति सूत्रं, 'वनीपकस्य वा तस्येत्येतच्छ्रमणाग्रुपलक्षणं, दातुर्वा उभयोर्वा अप्रीतिः कदाचित् स्यात् अहो अलोकज्ञतैतेषामिति, लघुत्वं प्रवचनस्य वाऽन्तरायदोषश्चेति सूत्रार्थः ॥ १२ ॥ तस्मान्नैवं कुर्यात्, किंतु- 'पडिसेहिअ'त्ति सूत्रं, प्रतिषिद्धे वा दत्ते वा 'ततः' स्थानात् 'तस्मिन्' वनीपकादौ निवर्त्तिते सति उपसंक्रामेद्भक्तार्थं पानार्थं वापि संयत इति सूत्रार्थः॥ १३ ॥
उप्पलं परमं वावि, कुमुअं वा मगदंतिअं । अन्नं वा पुष्फसच्चित्तं तं च संलुंचिआ द ॥ १४ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दिंतिअं पडिआइक्खे, न मे कपड़ तारिसं ॥ १५ ॥ उप्पलं पउमं वावि, कुमुअं वा मगदंतिअं । अन्नं वा पुप्फसच्चित्तं तं च संमद्दिआ दए ॥ १६ ॥ तं भवे भत्तपाणं तु, संजयाण अकपिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ १७ ॥ सालुअं वा विरालिअं, कुमुअं उप्पलनालिअं । मुणालिअं सासवनालिअं, उच्छुखंड अनिव्वुडं ॥ १८ ॥ तरुगं वा पवालं, रुक्खस्स तणगस्स वा । अन्नस्स वावि हरिअस्स, आमगं परिवजए ॥ १९ ॥ तरुणिअं वा छिवाडिं, आमिअं भजिअं सई । दिंतिअं पडिआइक्खे,
For re&Personal Use Oily
~371~
५ पिण्डैषणाध्य० २ उद्देशः
॥ १८४ ॥