________________
आगम
(४२)
प्रत
सूत्रांक
||१४
-२४||
दीप
अनुक्रम
[१८९
-१९९]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा || १४-२४ || निर्युक्तिः [ २४४...], भाष्यं [६२...] आगमसूत्र - [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
मुनि दीपरत्नसागरेण संकलित
न मे कप्पड़ तारिसं ॥ २० ॥ तहा कोलमणुस्सिन्नं, वेलुअं कासवनालिअं । तिलपप्पडगं नीमं, आमगं परिवज्जए ॥ २१ ॥ तहेव चाउलं पिट्ठ, विअर्ड वा तत्तऽनिव्वुडं । तिलपिट्टपूइपिन्नागं, आमगं परिवजए ॥ २२ ॥ कविट्ठे माउलिंगं च, मूलगं मूलगत्तिअं । आमं असत्थपरिणयं, मणसावि न पत्थए ॥ २३ ॥ तहेव फलमंधूणि, बीअमंथूणि जाणिआ । बिहेलगं पियालं च, आमगं परिवज्जए ॥ २४ ॥
परपीडाप्रतिषेधाधिकारादिदमाह - 'उप्पल'ति सूत्रं, 'उत्पलं' नीलोत्पलादि 'पद्मम्' अरविन्दं वापि 'कुमुदं वा' गर्दभकं वा 'मगदन्तिका' मेत्तिकां, मल्लिकामित्यन्ये, तथाऽन्यद्वा पुष्पं सचित्तं - शाल्मलीपुप्यादि, तच 'संजय' अपनीय छित्त्वा दद्यादिति सूत्रार्थः ॥ १४ ॥ 'तारिसं'ति सूत्रं तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ १५ ॥ एवं तच संमृद्य दद्यात्, संमर्दनं नाम पूर्वच्छिन्नानामेवापरिणतानां मर्दनं, शेषं सूत्रद्वयेऽपि तुल्यम् । आह एतत्पूर्वमप्युक्तमेव - 'संमदमाणी पाणाणि वीआणि हरिआणि अ' इत्यत्र, उच्यते, उकं सामान्येन विशेषाभिधा| नाददोषः ।। १६-१७ ॥ तथा 'सालुअं'ति सूत्रं, 'शालूकं वा' उत्पलकन्दं 'विरालिकां' पलाशकन्दरूपां पर्वव
For ane & Personal Use Oily
~372~
beary dig