SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||९७ -१००|| दीप अनुक्रम [१७२ -१७५] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [५], उद्देशक [१] मुनि दीपरत्नसागरेण संकलित दशवेका० हारि-वृत्तिः ।। १८० ।। मूलं [ १५...] / गाथा ||९७-१०० || निर्युक्तिः [ २४४...] भाष्यं [ ६२...] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः तित्तगं व कडुअं व कसायं, अंबिलं व महुरं लवणं वा । एअलद्धमन्नत्थ पउत्तं, महुघयं व भुंजिज संजए ॥ ९७ ॥ अरसं विरसं वावि, सूइअं वा असूइअं । उलं वा जड़वा सुकं, मधुकुम्मासभोअणं ॥ ९८ ॥ उप्पवणं नाइहीलिजा, अप्पं वा बहु फासु। मुहालद्धं मुहाजीवी, भुंजिज्जा दोसवज्जिअं ॥ ९९ ॥ दुलहा उ मुहादाई, मुहाजीवि दुहा। मुहादाई मुहाजीवी, दोऽवि गच्छति सुग्गई ॥ १०० ॥ ति बेमि । पिंडेसणाए पढमो उद्देसो समत्तो ॥ १ ॥ भोज्यमधिकृत्य विशेषमाह - तित्तगं वत्ति सूत्रं, तिक्तकं वा एलुकवालुङ्कादि, कटुकं वा आर्द्रकतीमनादि, कषायं बल्लादि, अम्लं तक्रारनालादि, मधुरं क्षीरमध्वादि, लवणं वा प्रकृतिक्षारं तथाविवं शाकादि लवणोत्कटं वाऽन्यत्, एतत्सिक्तादि 'लब्धम्' आगमोक्तेन विधिना प्राप्तम् 'अन्यार्थम्' अक्षोपाङ्गन्यायेन परमार्थतो मोक्षार्थं प्रयुक्तं तत्साधकमितिकृत्वा मधुघृतमिव च भुञ्जीत संयतः, न वर्णाद्यर्थम्, अथवा मधुष्टतमिव 'णो वामाओ हणुआओ दाहिणं हणुअं संचारेज'ति सूत्रार्थः ॥ ९७ ॥ किंच- 'अरसंति सूत्रं, अर१ द्रवत्वात् यथाशीघ्र जेगल्यते तथा. २ न वामादनुनी दक्षिणं नु संवारयेत् भोज्यं अधिकृत्य विशेष उपदेश: Forte & Personal Use City ~363~ ५ पिण्डैपणाध्य० १ उद्देशः ॥ १८० ॥ brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy