________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [१], मूलं [१५...] / गाथा ||८७-९६|| नियुक्ति: [२४४...], भाष्यं [६२...]
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
*
प्रत
सूत्रांक
E
||८७
-९६||
देशिता या 'मोक्षसाधनहेतोः सम्यगदर्शनज्ञानचारित्रसाधनस्य साधुदेहस्य 'धारणाय' संधारणार्थमिति | सूत्रार्थः॥९२ ॥ ततश्च–णमोकारेण'त्ति सूत्रं, नमस्कारेण पारपित्या 'नमो अरिहंताण'मित्यनेन, कृत्वा| जिनसंस्तवं "लोगस्सुजोअगरे" इत्यादिरूपं, ततो न यदि पूर्व प्रस्थापितस्ततः खाध्यायं प्रस्थाप्य मण्डल्युपजीवकस्तमेव कुर्यात् यावदन्य आगच्छन्ति, य: पुनस्तदन्यः क्षपकादिः सोऽपि प्रस्थाप्य विश्राम्येत् 'क्षणं' स्तोककालं मुनिरिति सूत्रार्थः ॥ ९३ ॥ 'वीसमंत'त्ति सूत्रं, विश्राम्यन्निदं चिन्तयेत् परिणतेन चेतसा,-हित कल्याणप्रापकमर्थ-वक्ष्यमाणं, किंविशिष्टः सन् ?-भावलाभेन-निर्जरादिनाऽर्थोऽस्येति लाभार्थिकः, यदि में मम अनुग्रहं कुर्युः साधवः प्रासुकपिण्डग्रहणेन ततः स्यामहं तारितो भवसमुद्रादिति सूत्रार्थः ॥ ९४ ॥ एवं संचिन्त्योचितवेलायामाचार्यमामब्रयेद्, यदि गृह्णाति शोभनं, नो चेद्वक्तव्योऽसौ भगवन् ! देहि केभ्योऽप्यतो यद्दातव्यं, ततो यदि ददाति सुन्दरम् , अथ भणति त्वमेव प्रयच्छ, अत्रान्तरे-'साहवोत्ति सूत्रं, साधूंस्ततो , गुर्वनुज्ञातः सन् 'चिअत्तेणं'ति मन:प्रणिधानेन निमअयेत् 'यथाक्रम' यथारनाधिकनया, ग्रहणौचित्यापेक्षया बालादिक्रमेणेत्यन्ये, यदि तत्र 'केचन' धर्मवान्धवाः 'इच्छेयुः अभ्युपगच्छेयुस्ततस्तैः सार्धं भुञ्जीत उचितसं-1 विभागदानेनेति सूत्रार्थः ॥९४-९५।। 'अह कोईत्ति सूत्रं, अथ कश्चिन्नेच्छेत् साधुस्ततो भुञ्जीत 'एकको' रागा-11 |दिरहित इति, कथं भुञ्जीतेत्यत्राह-'आलोके भाजने मक्षिकाद्यपोहाय प्रकाशप्रधाने भाजन इत्यर्थः 'साधुः। 18|| प्रवजितः 'यतं' प्रयत्नेन तन्नोपयुक्तः 'अपरिशाट' हस्तमुखाभ्यामनुजझन् इति सूत्रार्थः ॥ ९ ॥
% AE-%CE
दीप अनुक्रम [१६२-१७१]
%
% A
टा
~362~