________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [9], उद्देशक [१], मूलं [१५...] / गाथा ||१२-१८|| नियुक्ति: [२४४...], भाष्यं [६२...]
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक
||१२
-१८||
य। संकिलेसकरं ठाणं, दूरओ परिवजए ॥१६॥ पडिकुट्रकुलं न पविसे, मामगं परिवजए । अचिअत्तकुलं न पविसे, चिअत्तं पविसे कुलं ॥ १७॥ साणीपावारपिहि,
अप्पणा नावपंगुरे । कवाडं नो पणुल्लिज्जा, उग्गहंसि अजाइआ ॥१८॥ 'साणति सूत्रं, 'श्वान' लोकप्रतीतम्, 'सूतां गाम्' अभिनवप्रसूतामित्यर्थः 'दृसं' च दर्पित, किमित्याहगावं हयं गर्ज, गौः बलीवर्दो हया-अश्वो गजो-हस्ती। तथा 'संडिम्भ' बालक्रीडास्थानं 'कलह वाक्प्रतिबद्धं 'युद्ध' खड्गादिभिः, एतत् 'दरतों' दरेण परिवर्जयेत्, आत्मसंयमविराधनासंभवात् , श्वसूतगोप्रभृतिभ्य आत्मविराधना, डिम्भस्थाने चन्दनायागमनपतमभण्डनप्रलुठनादिना संयमविराधना, सर्वत्र चात्मपात्रभेदादिनो-| भयविराधनेति सूत्रार्थः॥१२॥ अत्रैव विधिमाह-'अणुण्णएत्ति सूत्रम्, 'अनुन्नतों' द्रव्यतो भावतश्च, द्रव्यतो नाकाशदर्शी भावतो न जात्यायभिमानवान्, 'नावनतो द्रव्यभावाभ्यामेव, द्रव्यानवनतोऽनीचकायः भावानवनतः अलब्ध्यादिनाऽदीनः 'अपहृष्टः' अहसन् 'अनाकुलः' क्रोधादिरहितः 'इन्द्रियाणि स्पर्शनादीनि | 'यथाभार्ग' यथाविषयं 'दमयित्वा' इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो 'मुनि' साधुः 'चरेदू' गच्छेत्, विपर्यये| प्रभूतदोषप्रसङ्गात्, तथाहि-द्रव्योन्नतो लोकहास्यः भावोन्नत ईयां न रक्षति द्रव्यावनतः बक इति संभाव्यते भावावनतः क्षुद्रसत्व हति, महष्टो योषिद्दर्शनाद्रक्त इति लक्ष्यते, आकुल एवमेव, अदान्तः प्रवज्यानह इति
*%E0%AVARANASI
दीप अनुक्रम [८७-९३]
~334~