SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति:) अध्ययनं [-1, उद्देशक [-1, मूलं [-], नियुक्ति: [२३], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्तिः प्रत सूत्राक दीप अनुक्रम है दुल्लहो तेसिं ॥१॥” सा पुनधृतिराचारे कार्यान त्वनाचारे इत्यतस्तदाधिकारवदेव तृतीयाध्ययनम् , आह | च-तृतीयेऽध्ययने कोऽर्थाधिकार इत्यत आह-आचारगोचरा कथा आचारकथा, सा चेहैवाणुविस्तरभेदात्, य(अ)त आह–'क्षुल्लिका' लध्वी, सा च 'आत्मसंयमोपायः संयमनं संयमः आत्मनः संयम आत्मसंयमस्तदुपाया, उक्तं च-"तस्यात्मा संयमो यो हि, सदाचारे रतः सदा । स एव धृतिमान् धर्मस्तस्यैव च जिनोदितः। " इति, स चाचारः षड्जीवनिकायगोचरः प्राय इत्यतश्चतुर्थमध्ययनम् , अथवाऽऽत्मसंयमः-तवन्यजीवपरिज्ञानपरिपालनमेव तत्त्वत इत्यतस्तदाधिकारवदेव चतुर्थमध्ययनम् , आह च-तथा जीवसंयमोऽपि च' भवति चतुर्थेऽध्ययनेाधिकार इति, अपिशब्दादात्मसंयमोऽपि तद्भावभाव्येव वर्तते, उक्तं च-"छसु जी-18 निकाएमुं, जे बुहे संजए सया । से चेव होइ विष्णेए, परमत्येण संजए ॥१॥” इत्यादि । एवमेव च धर्मः, स च देहे वस्थे सति सम्यक् पाल्यते, स चाहारमन्तरेण प्रायः खस्थो न भवति, स च सावधेतरभेद इत्यनवद्यो ग्राथ इत्यतस्तदर्थाधिकारवदेव पञ्चममध्ययनमिति, आह च-'भिक्षाविशोधिस्तपःसंयमस्य गुणकारिकैव 3 पश्चमेऽध्ययनेऽर्थाधिकार' इति, तत्र भिक्षणं भिक्षा तस्याः विशोधिः-सावद्यपरिहारेणेतरस्वरूपकथनमित्यर्थः, तपाप्रधानः संयमस्तपःसंयमस्तस्य गुणकारिकैवेयं वर्तत इति, उक्तं च-से संजए समक्खाए, निरवज्जाहार में १ पदल जीवनिकायेषु यो दुधः संयतः सदा । स चैव भवति विज्ञेयः परमायेन संयतः ॥५॥ २ स संयतः समाक्ष्यातो निरवद्याहार यो विद्वान् । EKAR T ~ 30~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy