________________
आगम (४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [१९], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
अध्ययनाधोधिकारा:
सूत्राक
-1
दीप अनुक्रम
वशका पुनरधिकाराभिधानद्वारेणैव च व्याचिख्यासुः सम्बन्धकत्वेनेदं गाथादलमाह-अधिकारानपि चातो वक्ष्ये हारि-वृत्तिः प्रत्येकमेकैकस्मिन् अध्ययने, तत्रा अध्ययनपरिसमाप्तेर्योऽनुवर्तते सोधिकार इति गाथार्थः॥
पढमे धम्मपसंसा सो य इहेब जिणसासणम्मित्ति । बिइप धिइए सका काउं जे एस धम्मोति ॥ २०॥ तहए आयारकहा उ खुड़िया आयसंजमोवाओ। तह जीवसंजमोऽवि य होइ चउत्थंमि अज्झवणे ॥२१॥ मिक्सविसोही तवसंजमस्स गुणकारिया उ पंचमए । छट्रे आयारकहा महई जोग्गा महयणस्स ॥ २२॥
वयणविभत्ती पुण सत्तमम्मि पणिहाणमहमे भणियं । णवमे विणओ दसमे समाणियं एस मिक्चुत्ति ॥ २३ ॥ व्याख्या-प्रथमाध्ययने कोर्थाधिकार इत्यत आह-'धर्मप्रशंसा' दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः दातस्य प्रशंसा-स्तवः सकलपुरुषार्थानामेव धर्मः प्रधानमित्येवंरूपा, तथाऽन्यैरप्युक्तम्-"धनदो धनार्थिनां|
मोक्ता, कामिनां सर्वकामदः । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥१॥” इत्यादि । स चात्रैव-जिनशा-| 18सने धर्मो नान्यत्र, इहैव निरवद्यवृत्तिसद्भावाद, एतचोत्तरत्र न्यक्षेण वक्ष्यामः । धर्माभ्युपगमे च सत्यपि
मा भूवभिनवप्रवजितस्याधृतेः सम्मोह इत्यत्तस्तन्निराकरणाधिकारवदेव द्वितीयाध्ययनम्, आह च-द्विती-| येऽध्ययनेऽयमर्थाधिकार:-धृत्या हेतुभूतया शक्यते कर्तुम, 'जे' इति पूरणार्थों निपातः 'एष जैनो धर्म इति, | उक्तं च-"जस्स धिई तस्स तवो जस्स तवो तस्स सोग्गई सुलहा । जे अधितिमंत पुरिसा तवोचि खल
१ यस भूतिस्तस्य तपो यस्य तपस्तस्य सुगतिः सुलभा । वेऽधृतिमन्तः पुरषासापोऽपि सङ दुर्लभ तेषाम् ॥१॥
T
॥१३॥
दश अध्ययनस्य अर्थाधिकार: वर्णयते
~ 29~