SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य|+वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [१८], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्तिः प्रत सूत्राक दीप अनुक्रम तते, कर्मप्रवादपूर्व नाम-यत्र ज्ञानावरणीयादिकर्मणो निदानादिप्रवदनमिति तस्मात् , किम् ?-पिण्डस्यैषणा त्रिविधा-गवेषणाग्रहणैषणाग्रासैषणाभेदभिन्ना नियूंढा, सा पुनस्तत्रामुना सम्बन्धेन पतति-आधाकर्मों-12 पभोक्ता ज्ञानावरणीयादिकर्मप्रकृतीबध्नाति, उक्तं च-"आहाकम्मं णं मुंजमाणे समणे अट्ठकम्पपगडीओ बंधइ" इत्यादि, शुद्धपिण्डोपभोक्ता वा शुभा बनातीत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, सत्यप्रवादपूर्वान्नियूंढा भवति वाक्यशुद्धिस्तु, तत्र सत्यप्रवादं नाम-यत्र जनपदसत्यादेः प्रवदनमिति, वाक्यशुद्धिर्नाम सप्तममध्य-8 वयनम्, 'अवशेषाणि प्रथमद्वितीयादीनि नियूंढानि नवमस्यैव प्रत्याख्यानपूर्वस्य तृतीयवस्तुन इति । द्विती योऽपि चादेशः 'आदेशों' विध्यन्तरं 'गणिपिटकाद् आचार्यसर्वस्वाद् द्वादशाङ्गाद् आचारादिलक्षणात् 'इदं 18| दशकालिकं, किलेति पूर्ववत्, नियूंढमिति च, किमर्थम् ?-'मनकस्य' उक्तखरूपस्य अनुग्रहार्थमिति गाथानयार्थः ॥ एवं यत इति व्याख्यातम् , अधुना यावन्तीत्येतत्प्रतिपाद्यते दुमपुफियाझ्या खलु दस अज्ज्ञायणा सभिक्खुयं जाव । अहिगारेवि य एत्तो वोच्छ पत्तेयमेयोके ।। १९ ॥ दारं ॥ व्याख्या-तत्र दुमपुष्पिकेति प्रथमाध्ययननाम, तदादीनि दशाध्ययनानि 'सभिक्खुर्य जाव'त्ति सभिक्ष्वध्ययनं यावत्, खलुशब्दो विशेषणार्थः, किं विशिनष्टि-तदन्ये द्वेचूडे, यावन्तीति व्याख्यातं । यथा चेत्येतत् आधाकर्म भुनानः श्रमणः अष्टकर्मप्रकृतीनाति. JanElicatarlieHC ~ 28~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy