________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [१५], भाष्यं [-]
(४२)
प्रत
सूत्रांक
दशवैका० मणगं पडुप सेजभवेण निजूहिया दसऽझयणा । वेयालियाइ ठबिया तम्हा दसकालियं णामं ॥ १५ ॥ द्वारं ॥
१दुमपुहारि-वृत्तिः व्याख्या-'मनकं प्रतीत्य' मनकाख्यमपत्यमाश्रित्य 'शय्यम्भवेन' आचार्येण नियंढानि' पूर्वगतादद्धत्य |
विरचितानि 'दशाध्ययनानि' दुमपुष्पिकादीनि वयालियाइ ठविपत्ति विगतः कालो विकाला विकलनं वा| मायत उद्धार ॥१२॥
विकाल इति, विकालोऽसकलः खण्डश्चेत्यनान्तरम्, तस्मिन् विकाले-अपराण्हे 'स्थापितानि' न्यस्तानि दुमपुष्पिकादीन्यध्ययनानि यतः तस्माद्दशकालिकं नाम, व्युत्पत्तिः पूर्ववत्, दशवकालिकं वा, विकालेन निर्वृत्तम्, संकाशादिपाठाचातुरर्थिकष्ठक (पा०४-२-८०) तद्धितेष्वचामादे (पा०७-२-११७) रित्यादि
देवैकालिक, दशाध्ययननिर्माणं च तद्वैकालिकं च दशबैकालिकमिति गाथार्थः ॥ एवं येन वा यद्वा प्रतीत्येति काव्याख्यातम् , इदानीं यतो नियूढानीत्येतद् व्याचिख्यासुराह
आयप्पवायपुव्वा निजूढा होइ धम्मपन्नती । कम्मप्पवायपुव्वा पिंडस्स उ एसणा तिविहा ॥ १६ ॥ सचप्पवायपुवा निजूढा होइ वक्कसुद्धी उ । अवसेसा निजूढा नवमस्स उ तइयवस्थूओ ।। ॥ १७ ॥
वीमोऽवि अ आएसो गणिपिडगाओ दुवालसंगाओ। एवं किर णिचूढं मणगस्स अणुगमहट्टाए ॥ १८ ॥ BI व्याख्या-दहात्मप्रवादपूर्व-यत्रात्मनः संसारिमुक्तायनेकभेदभिन्नस्य प्रवदनमिति, तस्मानियंढा भवति। धर्मप्रज्ञप्तिः, षड्जीवनिका इत्यर्थः, तथा कर्मप्रवादपूर्वात्, किम् ?-पिण्डस्य तु एषणा त्रिविधा, निब्यूटेति ब
१ कुमुदादेराहतिगणस्यात् युञ्छनिखादिना ठक्, संकाशादीति तु लेखकनममूलः पाठस्तत्र ज्यभावात्. २ विकाळे पठ्यते इति नै कालिकमिति चूर्णिः,
KAKA 六本以本中六中中中
दीप अनुक्रम
T
Liam ElecatemiNGLI
~ 27~