SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] दीप अनुक्रम [-] दशवेका० हारि-वृत्तिः ॥ १४ ॥ “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [-], उद्देशक [-] भाष्यं [-] मूलं [-], निर्युक्ति: [२३], मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [४२] मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः जे विऊ । धम्मकायट्ठिए सम्मं, सुहजोगाण साहए ॥ १ ॥" इत्यादि । गोचरप्रविष्टेन च सता स्वाचारं पृष्टेन तद्विदापि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्यः, अपि तु आलये, गुरवो वा कथयन्तीति वक्तव्यमतस्तदर्थाधिकारवदेव षष्ठमध्ययनमिति, आह च षष्ठेऽध्ययनेऽर्थाधिकारः आचारकथा साऽपि महती, न क्षुल्लिका, 'योग्या' उचिता 'महाजनस्य' विशिष्टपरिषद् इत्यर्थः, वक्ष्यति च - "गोअरग्गपविट्टे उ न निसि एज्ज कत्थई । कहं च न पबंधिका चिट्ठित्ताण व संजए ॥ १ ॥ इत्यादि । आलयगतेनापि तेन गुरुणा (वा) वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्यतस्तदर्थाधिकारवदेव सप्तममध्ययनमिति, आह च"वयणविभक्ती"त्यादि, वचनस्य विभक्तिर्वचनविभक्तिः, विभजनं विभक्तिः एवंभूतमनवद्यमित्थंभूतं च सावद्यमित्यर्थः पुनः शब्दः शेषाध्ययनार्थाधिकारेभ्यः अस्याधिकृतार्थाधिकारस्य विशेषणार्थं इति सप्तमेऽध्ययनेऽर्थाधिकार इति उक्तं च- "सावज्जणवजाणं वयणाणं जो ण याणइ विसेसं । वोत्तुं पि तस्स न खमं किमंग पुण देसणं कार्ड १ ॥ १ ॥" इत्यादि । तच्च निरवद्यं वचः आचारे प्रणिहितस्य भवति इत्यतस्तदर्थाधिकारवदेवाष्टममध्ययनमिति, आह च- प्रणिधानमष्टमेऽध्ययनेऽर्थाधिकारत्वेन 'भणितम्' उक्तम्, प्रणिधानं नाम-विशिष्टश्वेतोधर्म इति उक्तं च- “पणिहाणरहियस्सेह, निरवज्रंपि भासियं । सावज्जतुल्लं विन्नेयं, अ " धर्मकायस्थितः सम्यक् शुभयोगानां साधकः ॥ १ ॥ २ गोचराप्रश्रविष्टस्तु न निधीदेत् कुत्रचित् । कथां च न प्रबभीयात् स्थित्वा वा संयतः ॥ १ ॥ ३ सावधानानां वचनानां यो न जानाति विशेषम् । बक्तुमपि तस्य नाई किमङ्ग पुनर्देशन कर्त्तुम् ॥ १॥ ४ प्रणिधानरहितस्यैह निरवयमपि भाषितम् । सावद्यतुल्यं विशेयमध्यात्मस्थेनेह संदृतम् ॥ १ ॥ Ja Education ematen For ne&Personal Use City ~ 31~ अध्यय | नार्थाधि काराः ।। १४ ।। www.brary.org
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy