SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [८-९] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक [८-९] दीप अनुक्रम [३९-४०] भोजनं चतुर्विध, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतस्त्वशनादौ क्षेत्रतोऽर्धतृतीयेषु द्वीपस-| मुद्रेषु कालतो राण्यादी भावतो रागद्वेषाभ्यामिति । स्वरूपतोऽप्यस्य चातुर्विध्यं, तद्यथा-रात्री गृह्णाति रात्री मुझे रात्री गृह्णाति दिवा भुङ्क्ते २ दिवा गृह्णाति रात्रौ भुङ्क्ते ३ दिवा गृह्णाति दिवा भुङ्गे ४ संनिधिपरिभोगे, द्रव्यादिचतर्भली पुनरियम्-दव्यओ णामेगे राई मुंजइ णो भावओभावओ णामेगे णो दब्वओर एगे| दवओऽवि भावओऽवि ३ एगे णो दवओ णो भावओ ४, तत्थ अणुग्गए सूरिए उग्गओत्ति अत्थमिए8 सावा अणथमिओत्ति अरत्तदुहस्स कारणओत्ति रयणीए वा भुजमाणस्स दव्वओ राईभोअणं णो भावओ. रयणीए भुंजामि मुच्छियस्स तदसंपत्तीए भावओ णो दव्यओ, एवं चेव संपत्तीए दब्बओऽवि भाव४ ओऽवि, चउत्थभंगो उण सुन्नो । एतच रात्रिभोजनं प्रथमचरमतीर्थकरतीथयोः फजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थं महाव्रतोपरि पठितं, मध्यमतीर्थकरतीर्थेषु पुनः ऋजुप्रज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति । समस्तवताभ्युपगमख्यापनायाह-'इयाई इत्यादि, 'इत्येतानि' अनन्तरोदितानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि, किमित्याह-'आत्महिताय' आत्महितो-मोक्षस्तदर्थम्, अनेनान्यार्थं तत्त्वतो व्रता १व्यतो नामैको रात्री भुक्ते नो भावतः १ भावतो नामैको नो दव्यतः २ एको दव्यतोऽपि भावतोऽपि ३ एको नो द्रव्यतो नो भावतः ४ । तत्रानुगते | सूर्ये उद्त इति अस्तमिते पाउनसामित इति अरक्तद्विष्टस्य कारणतो वा रात्री भुभानस्य द्रव्यतो रात्रिभोजनं नो भावतः, रात्री भुओ इवि मूछितस्य तदसंपत्तौ | | भावतो नो द्रव्यतः, एवमेव संपनी द्रव्यतोऽपि भावतोऽपि, चतुर्क भनः पुनः शून्यः. ~302~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy