SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [८-९] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: षड्जीव निकाध्य प्रत सूत्रांक [८-९] जीवस्वरूप दीप अनुक्रम [३९-४०] दशवैका अहावरे छट्टे भंते ! वए राईभोयणाओ वेरमणं, सव्वं भंते! राईभोयणं पच्चक्खामि, हारि-वृत्तिः से असणं वा पाणं वा खाइमं वा साइमं वा, नेव सयं राई भुंजेज्जा नेवऽन्नेहिं राई ॥ १४९॥ भुंजाविजा राई भुंजंतेऽवि अन्ने न समणुजाणेजा जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कापणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पमिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । छट्टे भंते! वए उवट्रिओमि सव्वाओ राईभोयणाओ वेरमणं ६॥ (सू०८) इच्चेयाई पंच महव्वयाई राइभोयणवेरमणछटाई अत्तहियट्टयाए उवसंपजित्ता णं विहरामि ॥ (सू०९) उक्तं पञ्चमं महाव्रतम्, अधुना षष्ठं व्रतमाह-'अहावरें' इत्यादि, अथापरस्मिन् षष्ठे भदन्त ! व्रते रात्रिभोजनाद्विरमणं, सर्व भदन्त ! रात्रिभोजनं प्रत्याख्यामीति पूर्ववत्, तद्यथा-अशनं वा पानं वा खाद्य वा वाचं वा, अश्यत इत्यशनम्-ओदनादि, पीयत इति पानं-मृदीकापानादि खाद्यत इति खाद्य-वर्जूरादि| र खाद्यत इति खाय-ताम्बूलादि, 'णेव सयं राई भुंजेजा' नैव वयं रात्री मुझे नैवान्यै रात्री भोजयामि रात्री भुञानानप्यन्याय समनुजानामि इत्येतद्यावज्जीवमित्यादि च भावार्धमधिकृत्य पूर्ववत् । विशेषस्त्वयम्-रात्रि-] 2016-0-505495%4--594-96 ॥१४९॥ | रात्रिभोजन-विरमणस्य प्रत्याख्यानं एवं अस्य सूत्रस्य व्याख्या ~ 301~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy