________________
आगम
(४२)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम
[३७]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [४], उद्देशक [ - ], मूलं [६] / गाथा ||१५...|| निर्युक्तिः [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [४२] मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
सेवाविज्जा मेहुणं सेवतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । चउत्थे भंते! महत्वप ओमि सव्वाओ मेहुणाओ वेरमणं ४ ॥ ( सू० ६ )
उक्तं तृतीयं महाव्रतम्, इदानीं चतुर्थमाह- 'अहावरे' इत्यादि, अथापरस्मिंश्चतुर्थे भदन्त ! महाव्रते मैथु नाद्विरमणं, सर्व भदन्त ! मैथुनं प्रत्याख्यामीति पूर्ववत्, तद्यथा-देवं वा मानुषं वा तैर्यग्योनं वा, अनेन द्रव्यपरिग्रहः, देवीनामिदं दैवम्, अप्सरोऽमरसंबन्धीतिभावः, एतच रूपेषु वा रूपसहगतेषु वा द्रव्येषु भवति, तत्र रूपाणि-निर्जीवानि प्रतिमारूपाण्युच्यन्ते, रूपसहगतानि तु सजीवानि, भूषणविकलानि वा रूपाणि भूषणसहितानि तु रूपसहगतानि एवं मानुषं तैर्यग्योनं च वेदितव्यमिति, 'णेव सयं मेहुणं सेविज्जा' नैव स्वयं मैथुनं सेवे, नैवान्यैमैथुनं सेवयामि, मैथुनं सेवमानानप्यन्यान्न समनुजानामि इत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयम् - मैथुनं चतुर्विधं द्रव्यतः क्षेत्रतः कालतो भावतञ्च द्रव्यतो दिव्यादौ क्षेत्रतस्त्रिषु लोकेषु कालतो राज्यादौ भावतो रागद्वेषाभ्याम् । दोसेर्णमिमीए वयं भंजेमिति दोलुद्वेषेणास्य तं भक्षामि इति द्वेषोद्भवं, रागेण भवति.
Forane & Personal Use City
~298~
wbrary dig