SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [६] दीप अनुक्रम [३७] दशवैका० हारि-वृत्तिः ॥ १४८ ॥ “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [४], उद्देशक [ - ], मूलं [६] / गाथा ||१५..|| निर्युक्ति: [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः व्भवं, रागेण होइ । द्रव्यादिचतुर्भङ्गी वियम् दव्वओ णामेगे मेहुणे णो भावओ १ भावओ णामेगे णो दव्वओ २ एगे दव्वओऽवि भावओऽवि ३ एगे णो दुव्वओ णो भावओ ४, तत्थ अरत्तदुट्ठाए इत्थियाए बला परिभुंजमाणीए दव्वओ मेहुणं णो भावओ, मेहुणसण्णापरिणयस्स तदसंपत्तीए भावओ णो दव्चओ, | एवं चैव संपत्तीए दब्बओऽवि भावओऽवि, चरमभंगो पुण सुनो ॥ अहावरे पंचमे भंते! महत्वए परिग्गहाओ वेरमणं, सव्वं भंते! परिग्गहं पञ्चक्खामि, से अप्पं वा बहुं वा अणुं वा धूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिहिजा नवन्नेहिं परिग्गहं परिगिण्हाविजा परिग्गहं परिगिण्हंतेऽवि अन्ने न समणुजाणिजा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेम करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरि १ द्रव्यतो नामैकं मैथुनं न भावतः १ भावतो नामेकं न द्रव्यतः २ एकं द्रव्यतोऽपि भावतोऽपि ३ एकं न द्रव्यतो न भावतः ४ । तत्र भरद्विष्टायाः स्त्रिया बखात् परिभुज्यमानाया द्रव्यतो मैथुनं न भावतः मैथुनसंज्ञा परिणतस्य तदसंपत्ती भावतो न द्रव्यतः, एवमेव संपत्तौ द्रव्यतोऽपि भावतोऽपि चरमभङ्गः पुनः शून्यः. परिग्रह - विरमणस्य प्रत्याख्यानं एवं अस्य सूत्रस्य व्याख्या For te&Personal Use Oily ~299~ ४ षड्जीवनिकाध्य० जीवस्वरूपं ॥ १४८ ॥ brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy