SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक दीप अनुक्रम [३६] दशवैका. एतच चित्तवदा अचित्सवद्वेति-चेतनाचेतनमित्यर्थः । 'णेव सयमदिपणं गेण्हिजत्ति नैव खयमदत्तं गृहामि षड्जीवहारि-वृत्तिः 18 नवान्यैरदत्तं ग्राहयामि अदत्तं गृहृतोऽप्यन्यान न समनुजानामीत्येतद्यावजीवमित्यादि च भावार्थमधिकृत्य निकाध्य ॥ १४७॥ पूर्ववत, विशेषस्त्वयम्-अदत्तादानं चतुर्विध-द्रव्यतः क्षेत्रतः कालतो भाधतश्च, द्रव्यतोऽल्पादौ क्षेत्रतोजीचस्वरूप ग्रामादौ कालतो राथ्यादी भावतो रागद्वेषाभ्याम् । द्रव्यादिचतुर्भङ्गी पुनरियम्-दव्यओ णामेगे अदिण्णादाणे| प्राणो भावओ भावओ णामेगे णो दव्यओ एगे दव्वओवि भावओऽवि एगे णो दवओ णो भावओ। सातत्थ अरसदुट्ठस्स साहुणो कहिंचि अणणुपणवेऊण तणाइ गेण्हओ दवओ अदिण्णादाणं णो भावओ. हरामीति अन्भुजयस्स तदसंपत्तीए भावओ नो दब्बओ, एवं चेव संपत्तीए बच्चओपि भावओषि, चरिमभंगो पुण सुन्नो॥ अहावरे चउत्थे भंते ! महव्वए मेहुणाओ वेरमणं, सव्वं भंते ! मेहणं पञ्चक्खामि, से दिव्वं वा माणुसं वा तिरिक्खजोणियं वा, नेव सयं मेहणं सेविजा नेवऽन्नेहि मेहणं १दव्यतो नामैकमदत्तादानं नो भावतः भावतो नामैकं नो द्रव्यतः एकं दव्यतोऽपि भावतोऽपि एकं नो द्रव्यतो नो भावतः, तबारक्तद्विष्टस्य साधोः फुत्रचित् अननुज्ञाप्य तृणादि गहतो द्रव्यतोऽवत्तादानं न भावतः हरामीसभ्युद्यतस्य तदसंपत्तौ भावतो नो इव्यतः एवमेव संपत्ती द्रव्यतोऽपि भावतोऽपि, परमभः IM॥१४७॥ पुनःशून्यः। JanEdi.cahani मैथुन-विरमणस्य प्रत्याख्यानं एवं अस्य सूत्रस्य व्याख्या ~297~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy