SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-1, मूलं [१] / गाथा ||१५...|| नियुक्ति: [२३२], भाष्यं [५७...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत ४ षड्जीवनिकाध्य. जीवस्वरूप सूत्रांक दीप दशवैका० कायिकादिजीव एवमेव, 'योऽपि च मूले जीव' इति य एव मूलतया परिणमते जीवः सोऽपि च पत्रे प्रथ- हारि-वृत्तिःमतयेति स एव प्रथमपत्रतयाऽपि परिणमत इत्येकजीवकर्तृके मूलप्रथमपत्रे इति । आह-यद्येवं 'सव्वोऽवि किसलओ खलु उग्गममाणो अणंतओ भणिओं' इत्यादि कथं न विरुध्यते इति?, उच्यते, इह बीजजी॥१४॥ वोऽन्यो वा बीजमूलखेनोत्पद्य तदुच्छूनावस्थां करोति, ततस्तदनन्तरभाविनी किसलयावस्थां नियमेनानन्तजीवाः कुर्वन्ति, पुनश्च तेषु स्थितिक्षयात्परिणतेष्वसावेव मूलजीवोऽनन्तजीवतनुं परिणम्य(मय्य) खशरीरतया तावद्र्धते यावत्प्रथमपत्रमिति न विरोधः । अन्ये तु व्याचक्षते-प्रथमपत्रकमिह याऽसौ बीजस्य समुच्छूनावस्था, नियमप्रदर्शनपरमेतत्, शेषं किसलयादि सकलं नावश्यं मूलजीवपरिणामाविर्भावितमिति मन्तव्यं, ततश्च 'सब्वोऽवि किसलओ खलु उग्गममाणो अर्णतओ होई' इत्याद्यप्यविरुडं, मूलपत्रनिर्वर्तनारम्भकाले |किसलयत्वाभावादिति गाथार्थः ॥ एतदेवाह भाष्यकार: विद्वत्थाविद्वत्था जोणी जीवाण होइ नायब्वा । तत्थ अविद्धत्याए बुकमई सो य अन्नो वा ।। ५८ ॥ भाष्यम् ॥ व्याख्या-विध्वस्ताऽविध्वस्ता-अप्ररोहप्ररोहसमर्था योनिर्जीवानां भवति ज्ञातव्या, तत्राविध्वस्तायां योनौ व्युत्क्रामति स चान्यो वा, जीव इति गम्यत इति गाथार्थः॥ जो पुण मूले जीवो सो निव्वत्तेइ जा पढमपत्तं । कंदाइ जाव बीर्य सेसं अन्ने पकुवंति ।। ५९ ॥ भाष्यम् ।। १ सर्वोऽपि किशलया खलु उद्गच्छन् अनन्तको भणितः, अनुक्रम [३२] का॥१४॥ CCESCORE ~ 283~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy