________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [५९] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक [१]
%5C%5ॐॐॐॐ
दीप
व्याख्या-या पुनर्मूले जीवो बीजगतोऽन्यो वा स निवर्तयति यावत् प्रथमपत्रं तावदेक एवेति, अत्रापि भावार्थः पूर्ववदेव । कन्दादि यावडीजं शेषमन्ये प्रकुर्वन्ति, वनस्पतिजीचा एव, व्याख्याद्वयपक्षेऽप्येतविसारोधि, एकता समुच्छूनावस्थाया एवं प्रथमपत्रतया विवक्षितत्वात्तदनु कन्दादिभावतः अन्यत्र कन्दादेवेन-12 स्पतिभेदत्वात्तस्य च प्रथमपत्रोत्तरकालमेव भावादिति गाथार्थः ॥ अतिदेशमाह
सेसं सुत्ताकासं काए काए अहकाम बूया । अज्झयणत्था पंच य पगरणपयवंजणविसुद्धा ।। ६० ॥ भाष्यम् ।। | व्याख्या-शेषं सूत्रस्पर्श उक्तलक्षणं 'काये कायें पृथिव्यादी 'यथाक्रम यथापरिपाटि ब्रूयात् अनुयोगधर एच, न केवलं सूत्रस्पर्शमेव, किंतु अध्ययनार्थान् पञ्च च-प्रागुपन्यस्तान् जीवाजीवाभिगमादीन् प्रकरणपद-3 व्यञ्जनविशुद्धान ब्रूयात, सूत्र एव जीवाभिगमः काये काये इत्यनेनैव लब्ध इति पञ्चग्रहणम्, अन्यथा षडिहााधिकारा इति । प्रक्रियन्तेऽर्था अस्मिन्निति प्रकरणम्-अनेकार्थाधिकारवस्कायप्रकरणादि, पदं सुबन्तादि, कादीनि व्यञ्जनानि, एभिर्विशुद्धान ब्यादिति गाथार्थः । इदानीं त्रसाधिकार एतदाह-से जे पुण इमें इति, सेशब्दोऽथशब्दार्थः, असावप्युपन्यासार्थः, 'अब प्रक्रियाप्रश्नानन्तर्यमङ्गालोपन्यासप्रतिवचनसमुच्चयेविति वचनात्, अथ ये पुनरमी-बालादीनामपि प्रसिद्धा अनेके-द्वीन्द्रियादिभेदेन बहवः एकैकस्यां जाती। |त्रसाः प्राणिन:-त्रस्यन्तीति त्रसाः प्राणा-उच्छ्रासादय एषां विद्यन्त इति प्राणिनः, तद्यथा-अण्डजा इत्यादि.13 एष खलु षष्ठो जीवनिकायः त्रसकाय इति प्रोच्यत इति योगः, तत्राण्डाजाता अण्डजा:-पक्षिगृहकोकि
अनुक्रम [३२]
~ 284~