SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२१५], भाष्यं [१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक दीप दशवैका अवसरप्राप्त, किं तदित्याह-पडूजीवनिकाध्ययनम् , अत्रान्तरे अनुयोगद्वारोपन्यासावसरः, तथा चाहहारि-वृत्तिः तस्य' षड्जीवनिकाध्ययनस्यार्थाधिकाराः 'एते भवन्ति' वक्ष्यमाणलक्षणा इति गाथार्थः॥ तानाह निकाया० जीवाजीवाहिगमो परित्तधम्मो तहेव जयणा य । उबएसो धम्मफलं छजीवणियाइ अहिगारा ॥ २१६ ॥ ॥१२॥ एकपट्योव्याख्या-जीवाजीवाभिगमों' जीवाजीवखरूपमभिगम्यतेऽस्मिन्नित्यभिगम इतिकृस्खा, खरूपे च सत्यभि-निपाः गम्यत इति भावः, तथा 'चारित्रधर्म:' प्राणातिपातादिनिवृत्तिरूपः, तथैव 'यतना च' पृथिव्यादिष्वारम्भपरिहारयत्नरूपा, तथा 'उपदेशः' यथाऽऽत्मा न बध्यत इत्यादिविषयः, तथा धर्मफलम्' अनुत्तरज्ञानादि, एते षड्जीवनिकाया अधिकारा इति गाथा । अत्रान्तरे गत उपक्रमः, निक्षेपमधिकृत्याह छजीवणियाए खलु निक्खेवो होइ नामनिफनो । एएसि तिण्हपि उ पत्तेयपरूवणं वोच्छ । २१७ ॥ मा व्याख्या-'षड्जीवनिकायाया' प्रक्रान्तायाः खल्विति पूरणार्थों निपातः, निक्षेपो भवति नामनिष्पन्नः षड्जीवनिकायिकेत्ययमेव, यतश्चैवमत एतेषां 'त्रयाणामपि षड्जीवनिकायपदानां 'प्रत्येक मिति एकमेकं| प्रति प्ररूपणां सूत्रानुसारेण 'वक्ष्ये अभिधास्य इति गाथार्थः ॥ तत्रैकस्याभावे षण्णामभाव इत्येकररूपणामाहणाम ठवणा दविए मालगपवसंगहेकर चेव । पञवभावे य तहा सत्तेए एकगा होति ।। २१८॥ ॥१२०॥ नाम ठवणा दबिए खेते काले तहेब भाचे अ । एसो उ छकगस्सा निक्खेवो छठिवहो होइ ॥ २१९ ॥ अनुक्रम [३२] षड् जीवनिकायं स्वरुपम् प्रकाश्यते ~ 243~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy