SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२१५], भाष्यं [५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक [१] दीप ॥ अथ चतुर्थाध्ययनम् ॥ सुअं मे आउसंतेणं भगवया एवमक्खायं इह खलु छज्जीवणियानामज्झयणं सभणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेअं मे अहिजिउं अज्झ यणं धम्मपन्नत्ती॥ (सू०१) व्याख्यातं क्षुल्लिकाचारकथाध्ययनमिदानी षड्जीवनिकायाख्यमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने 'साधुना धृतिराचारे कार्या न त्वनाचारे, अयमेव चात्मसंयमोपाय' इत्युक्तम्, इह पुनः स आचारः षड्जीवनिकायगोचरःप्राय इत्येतदुच्यते, उक्तं च-"छसु जीवनिकाएसु, जे बुहे संजए सया। से चेव होइ विण्णेए, परमत्थेण संजए ॥१॥” इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, आह च भाष्यकार: जीवाहारो भण्णइ आयारो तेणिमं तु आयावं । छज्जीवणियज्झयणं तस्सऽहिगारा इमे होति ।। भाष्यम् ।। २१५ ।। व्याख्या-जीवाधारो भण्यत आचारः, तत्परिज्ञानपालनद्वारेणेति भावः, येनैतदेवं तेनेदम् 'आयातम्' १ षट्स जीवनिकायेषु यो बुधः रोयतः सदा । स एल भवति विशेवः परमार्थेन संपतः ॥ १॥ अनुक्रम [३२] अध्ययनं -४- "षड्जीवनिकाय" आरभ्यते ~ 242~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy