________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं -1 / गाथा ||११...|| नियुक्ति: [२०५], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक
||११..||
दीप अनुक्रम [१६..]
कथयति परसमयं-परसिद्धान्तमित्येको 'भेदः, अथवा विपर्यासाद-व्यत्ययेन कथयति-परसमयं कथयित्त्वा खसमयमिति द्वितीयः, मिध्यासम्यग्वादयोरेवमेव भवतो द्वौ भेदाविति, मिथ्यावादं कथयित्वा सम्यग्वाद कथयति सम्यग्वादं च कथयित्वा मिथ्यावादमिति, एवं विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणीति गाथाक्षरार्थः। भावार्थस्तु वृद्धविवरणादवसेयः, तचेदम्-विक्खेवणी सा चउविवहा पनत्ता, तंजहा-ससमयं कहेत्ता परसमयं कहेइ १ परसमयं कहेत्ता ससमयं कहेइ २ मिच्छावादं कहेत्ता सम्मावादं कहेइ ३ सम्मावादं कहेत्ता मिच्छावायं कहेइ ४ तस्थ पुब्धि ससमयं कहेत्ता परसमयं कहेइ-ससमयगुणे दीवेइ परसमयदोसे उचदंसेइ, एसा पढमा विक्खेवणी गया। इयाणि बिइया भन्नइ-पुचि परसमयं कहेता तस्सेव दोसे उवदंसेइ, पुणों ससमयं कहेइ, गुणे य से उवदंसेह, एसा विइया विक्खेवणी गया। इयाणिं तइया-परसमयं कहेता तेसु चेव परसमएम जे भावा जिणप्पणीएहिं भावेहिं सह विरुद्धा असंता चेव वियप्पिया ते पुब्बि कहित्ता दोसा तेसिं भाविऊण पुणो जे जिणप्पणीयभावसरिसा घुणक्खरमिव
१ विक्षेपणी सा चतुर्विधा प्रशता, तद्यथा-खसमय कथयित्वा पररामयं कथयति, परसमयं कथयित्वा खसमयं कथयति, मिथ्यावावं कथयित्वा सम्यवाद। | कथयति, सम्यग्वादं कथयित्वा मिथ्यावाद कथयति, तत्र पूर्व खसमयं कथयित्वा परसमयं कथयति-खसमयगुणान् दीपयति परसमयदोषान् उपदर्शयति, एषा प्रथमा विक्षेपदी गता । इदानी द्वितीया भव्यते-पूर्व परसमयं कथयित्वा तस्यैव दोषान् उपदर्शयति पुनः खसमयं कथयति गुणांच तस्योपदर्शयति, एषा द्वितीया विक्षेपणी मता । इदानीं तृतीया-परसमयं कवयित्या सेवेव परसमयेषु ये भावा जिनप्रणीत वैविरुद्धा असन्त एवं विकल्पितासान, पूर्व कथाविरवा दोषास्तेषामुक्त्वा पुनय जिनप्रणीतभावसहशा धुणाक्षरमिच.
~ 224~